Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3730
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto naigameṣapratiṣedhaṃ vyākhyāsyāmaḥ // (1) Par.?
yathovāca bhagavān dhanvantariḥ // (2) Par.?
bilvāgnimanthapūtīkāḥ kāryāḥ syuḥ pariṣecane / (3.1) Par.?
surā sabījaṃ dhānyāmlaṃ pariṣeke ca śasyate // (3.2) Par.?
priyaṅgusaralānantāśatapuṣpākuṭannaṭaiḥ / (4.1) Par.?
pacettailaṃ sagomūtrair dadhimastvamlakāñjikaiḥ // (4.2) Par.?
pañcamūladvayakvāthe kṣīre madhurakeṣu ca / (5.1) Par.?
pacedghṛtaṃ ca medhāvī kharjūrīmastake 'pi vā // (5.2) Par.?
vacāṃ vayaḥsthāṃ golomīṃ jaṭilāṃ cāpi dhārayet / (6.1) Par.?
utsādanaṃ hitaṃ cātra skandāpasmāranāśanam // (6.2) Par.?
siddhārthakavacāhiṅgukuṣṭhaṃ caivākṣataiḥ saha / (7.1) Par.?
bhallātakājamodāśca hitamuddhūpanaṃ śiśoḥ // (7.2) Par.?
markaṭolūkagṛdhrāṇāṃ purīṣāṇi navagrahe / (8.1) Par.?
dhūpaḥ supte jane kāryo bālasya hitamicchatā // (8.2) Par.?
tilataṇḍulakaṃ mālyaṃ bhakṣyāṃśca vividhān api / (9.1) Par.?
kumārapitṛmeṣāya vṛkṣamūle nivedayet // (9.2) Par.?
adhastādvaṭavṛkṣasya snapanaṃ copadiśyate / (10.1) Par.?
baliṃ nyagrodhavṛkṣeṣu tithau ṣaṣṭhyāṃ nivedayet // (10.2) Par.?
ajānanaścalākṣibhrūḥ kāmarūpī mahāyaśāḥ / (11.1) Par.?
bālaṃ bālapitā devo naigameṣo 'bhirakṣatu // (11.2) Par.?
Duration=0.037317037582397 secs.