Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4915
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tathā saṃcoditaḥ sūto lakṣmaṇena mahātmanā / (1.1) Par.?
tad vākyam ṛṣiṇā proktaṃ vyāhartum upacakrame // (1.2) Par.?
purā nāmnā hi durvāsā atreḥ putro mahāmuniḥ / (2.1) Par.?
vasiṣṭhasyāśrame puṇye sa vārṣikyam uvāsa ha // (2.2) Par.?
tam āśramaṃ mahātejāḥ pitā te sumahāyaśāḥ / (3.1) Par.?
purodhasaṃ mahātmānaṃ didṛkṣur agamat svayam // (3.2) Par.?
sa dṛṣṭvā sūryasaṃkāśaṃ jvalantam iva tejasā / (4.1) Par.?
upaviṣṭaṃ vasiṣṭhasya savye pārśve mahāmunim / (4.2) Par.?
tau munī tāpasaśreṣṭhau vinītastvabhyavādayat // (4.3) Par.?
sa tābhyāṃ pūjito rājā svāgatenāsanena ca / (5.1) Par.?
pādyena phalamūlaiśca so 'pyāste munibhiḥ saha // (5.2) Par.?
teṣāṃ tatropaviṣṭānāṃ tāstāḥ sumadhurāḥ kathāḥ / (6.1) Par.?
babhūvuḥ paramarṣīṇāṃ madhyādityagate 'hani // (6.2) Par.?
tataḥ kathāyāṃ kasyāṃcit prāñjaliḥ pragraho nṛpaḥ / (7.1) Par.?
uvāca taṃ mahātmānam atreḥ putraṃ tapodhanam // (7.2) Par.?
bhagavan kiṃ pramāṇena mama vaṃśo bhaviṣyati / (8.1) Par.?
kimāyuśca hi me rāmaḥ putrāścānye kimāyuṣaḥ // (8.2) Par.?
rāmasya ca sutā ye syusteṣām āyuḥ kiyad bhavet / (9.1) Par.?
kāmyayā bhagavan brūhi vaṃśasyāsya gatiṃ mama // (9.2) Par.?
tacchrutvā vyāhṛtaṃ vākyaṃ rājño daśarathasya tu / (10.1) Par.?
durvāsāḥ sumahātejā vyāhartum upacakrame // (10.2) Par.?
ayodhyāyāḥ patī rāmo dīrghakālaṃ bhaviṣyati / (11.1) Par.?
sukhinaśca samṛddhāśca bhaviṣyantyasya cānujāḥ // (11.2) Par.?
kasmiṃścit kāraṇe tvāṃ ca maithilīṃ ca yaśasvinīm / (12.1) Par.?
saṃtyajiṣyati dharmātmā kālena mahatā kila // (12.2) Par.?
daśavarṣasahasrāṇi daśavarṣaśatāni ca / (13.1) Par.?
rāmo rājyam upāsitvā brahmalokaṃ gamiṣyati // (13.2) Par.?
samṛddhair hayamedhaiśca iṣṭvā parapuraṃjayaḥ / (14.1) Par.?
rājavaṃśāṃśca kākutstho bahūn saṃsthāpayiṣyati // (14.2) Par.?
sa sarvam akhilaṃ rājño vaṃśasyāsya gatāgatam / (15.1) Par.?
ākhyāya sumahātejāstūṣṇīm āsīnmahādyutiḥ // (15.2) Par.?
tūṣṇīṃbhūte munau tasmin rājā daśarathastadā / (16.1) Par.?
abhivādya mahātmānau punar āyāt purottamam // (16.2) Par.?
etad vaco mayā tatra muninā vyāhṛtaṃ purā / (17.1) Par.?
śrutaṃ hṛdi ca nikṣiptaṃ nānyathā tad bhaviṣyati // (17.2) Par.?
evaṃgate na saṃtāpaṃ gantum arhasi rāghava / (18.1) Par.?
sītārthe rāghavārthe vā dṛḍho bhava narottama // (18.2) Par.?
tacchrutvā vyāhṛtaṃ vākyaṃ sūtasya paramādbhutam / (19.1) Par.?
praharṣam atulaṃ lebhe sādhu sādhviti cābravīt // (19.2) Par.?
tayoḥ saṃvadator evaṃ sūtalakṣmaṇayoḥ pathi / (20.1) Par.?
astam arko gato vāsaṃ gomatyāṃ tāvathoṣatuḥ // (20.2) Par.?
Duration=0.12520909309387 secs.