Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4959
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yām eva rātriṃ śatrughnaḥ parṇaśālāṃ samāviśat / (1.1) Par.?
tām eva rātriṃ sītāpi prasūtā dārakadvayam // (1.2) Par.?
tato 'rdharātrasamaye bālakā munidārakāḥ / (2.1) Par.?
vālmīkeḥ priyam ācakhyuḥ sītāyāḥ prasavaṃ śubham / (2.2) Par.?
tasya rakṣāṃ mahātejaḥ kuru bhūtavināśinīm // (2.3) Par.?
teṣāṃ tad vacanaṃ śrutvā munir harṣam upāgamat / (3.1) Par.?
bhūtaghnīṃ cākarot tābhyāṃ rakṣāṃ rakṣovināśinīm // (3.2) Par.?
kuśamuṣṭim upādāya lavaṃ caiva tu sa dvijaḥ / (4.1) Par.?
vālmīkiḥ pradadau tābhyāṃ rakṣāṃ bhūtavināśinīm // (4.2) Par.?
yastayoḥ pūrvajo jātaḥ sa kuśair mantrasaṃskṛtaiḥ / (5.1) Par.?
nirmārjanīyastu bhavet kuśa ityasya nāmataḥ // (5.2) Par.?
yaścāparo bhavet tābhyāṃ lavena susamāhitaḥ / (6.1) Par.?
nirmārjanīyo vṛddhābhir lavaśceti sa nāmataḥ // (6.2) Par.?
evaṃ kuśalavau nāmnā tāvubhau yamajātakau / (7.1) Par.?
matkṛtābhyāṃ ca nāmabhyāṃ khyātiyuktau bhaviṣyataḥ // (7.2) Par.?
te rakṣāṃ jagṛhustāṃ ca munihastāt samāhitāḥ / (8.1) Par.?
akurvaṃśca tato rakṣāṃ tayor vigatakalmaṣāḥ // (8.2) Par.?
tathā tāṃ kriyamāṇāṃ tu rakṣāṃ gotraṃ ca nāma ca / (9.1) Par.?
saṃkīrtanaṃ ca rāmasya sītāyāḥ prasavau śubhau // (9.2) Par.?
ardharātre tu śatrughnaḥ śuśrāva sumahat priyam / (10.1) Par.?
parṇaśālāṃ gato rātrau diṣṭyā diṣṭyeti cābravīt // (10.2) Par.?
tathā tasya prahṛṣṭasya śatrughnasya mahātmanaḥ / (11.1) Par.?
vyatītā vārṣikī rātriḥ śrāvaṇī laghuvikramā // (11.2) Par.?
prabhāte tu mahāvīryaḥ kṛtvā paurvāhṇikaṃ kramam / (12.1) Par.?
muniṃ prāñjalir āmantrya prāyāt paścānmukhaḥ punaḥ // (12.2) Par.?
sa gatvā yamunātīraṃ saptarātroṣitaḥ pathi / (13.1) Par.?
ṛṣīṇāṃ puṇyakīrtīnām āśrame vāsam abhyayāt // (13.2) Par.?
sa tatra munibhiḥ sārdhaṃ bhārgavapramukhair nṛpaḥ / (14.1) Par.?
kathābhir bahurūpābhir vāsaṃ cakre mahāyaśāḥ // (14.2) Par.?
Duration=0.047723054885864 secs.