Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5112
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
adhyardhayojanaṃ gatvā nadīṃ paścān mukhāśritām / (1.1) Par.?
sarayūṃ puṇyasalilāṃ dadarśa raghunandanaḥ // (1.2) Par.?
atha tasmin muhūrte tu brahmā lokapitāmahaḥ / (2.1) Par.?
sarvaiḥ parivṛto devair ṛṣibhiśca mahātmabhiḥ // (2.2) Par.?
āyayau yatra kākutsthaḥ svargāya samupasthitaḥ / (3.1) Par.?
vimānaśatakoṭībhir divyābhir abhisaṃvṛtaḥ // (3.2) Par.?
papāta puṣpavṛṣṭiśca vāyumuktā mahaughavat // (4.1) Par.?
tasmiṃs tūryaśatākīrṇe gandharvāpsarasaṃkule / (5.1) Par.?
sarayūsalilaṃ rāmaḥ padbhyāṃ samupacakrame // (5.2) Par.?
tataḥ pitāmaho vāṇīm antarikṣād abhāṣata / (6.1) Par.?
āgaccha viṣṇo bhadraṃ te diṣṭyā prāpto 'si rāghava // (6.2) Par.?
bhrātṛbhiḥ saha devābhaiḥ praviśasva svakāṃ tanum / (7.1) Par.?
vaiṣṇavīṃ tāṃ mahātejas tad ākāśaṃ sanātanam // (7.2) Par.?
tvaṃ hi lokagatir deva na tvāṃ kecit prajānate / (8.1) Par.?
ṛte māyāṃ viśālākṣa tava pūrvaparigrahām // (8.2) Par.?
tvam acintyaṃ mahad bhūtam akṣayaṃ sarvasaṃgraham / (9.1) Par.?
yām icchasi mahātejas tāṃ tanuṃ praviśa svayam // (9.2) Par.?
pitāmahavacaḥ śrutvā viniścitya mahāmatiḥ / (10.1) Par.?
viveśa vaiṣṇavaṃ tejaḥ saśarīraḥ sahānujaḥ // (10.2) Par.?
tato viṣṇugataṃ devaṃ pūjayanti sma devatāḥ / (11.1) Par.?
sādhyā marudgaṇāścaiva sendrāḥ sāgnipurogamāḥ // (11.2) Par.?
ye ca divyā ṛṣigaṇā gandharvāpsarasaśca yāḥ / (12.1) Par.?
suparṇanāgayakṣāśca daityadānavarākṣasāḥ // (12.2) Par.?
sarvaṃ hṛṣṭaṃ pramuditaṃ sarvaṃ pūrṇamanoratham / (13.1) Par.?
sādhu sādhviti tat sarvaṃ tridivaṃ gatakalmaṣam // (13.2) Par.?
atha viṣṇur mahātejāḥ pitāmaham uvāca ha / (14.1) Par.?
eṣāṃ lokāñjanaughānāṃ dātum arhasi suvrata // (14.2) Par.?
ime hi sarve snehān mām anuyātā manasvinaḥ / (15.1) Par.?
bhaktā bhājayitavyāśca tyaktātmānaśca matkṛte // (15.2) Par.?
tacchrutvā viṣṇuvacanaṃ brahmā lokaguruḥ prabhuḥ / (16.1) Par.?
lokān sāṃtānikān nāma yāsyantīme samāgatāḥ // (16.2) Par.?
yacca tiryaggataṃ kiṃcid rāmam evānucintayat / (17.1) Par.?
prāṇāṃs tyakṣyati bhaktyā vai saṃtāne tu nivatsyati / (17.2) Par.?
sarvair eva guṇair yukte brahmalokād anantare // (17.3) Par.?
vānarāśca svakāṃ yonim ṛkṣāścaiva tathā yayuḥ // (18) Par.?
yebhyo viniḥsṛtā ye ye surādibhyaḥ susaṃbhavāḥ / (19.1) Par.?
ṛṣibhyo nāgayakṣebhyas tāṃstān eva prapedire // (19.2) Par.?
tathoktavati deveśe gopratāram upāgatāḥ / (20.1) Par.?
bhejire sarayūṃ sarve harṣapūrṇāśruviklavāḥ // (20.2) Par.?
avagāhya jalaṃ yo yaḥ prāṇī hyāsīt prahṛṣṭavat / (21.1) Par.?
mānuṣaṃ deham utsṛjya vimānaṃ so 'dhyarohata // (21.2) Par.?
tiryagyonigatāś cāpi samprāptāḥ sarayūjalam / (22.1) Par.?
divyā divyena vapuṣā devā dīptā ivābhavan // (22.2) Par.?
gatvā tu sarayūtoyaṃ sthāvarāṇi carāṇi ca / (23.1) Par.?
prāpya tattoyavikledaṃ devalokam upāgaman // (23.2) Par.?
devānāṃ yasya yā yonir vānarā ṛkṣarākṣasāḥ / (24.1) Par.?
tām eva viviśuḥ sarve dehān nikṣipya cāmbhasi // (24.2) Par.?
tathā svargagataṃ sarvaṃ kṛtvā lokagurur divam / (25.1) Par.?
jagāma tridaśaiḥ sārdhaṃ hṛṣṭair hṛṣṭo mahāmatiḥ // (25.2) Par.?
Duration=0.25820708274841 secs.