Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2723
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sāmānyajā iti vātādibhiḥ pratyekaṃ militaiśca ye janyante // (1) Par.?
nānātmajā iti ye vātādibhir doṣāntarāsaṃpṛktair janyante // (2) Par.?
vipādikā pāṇipādasphuṭanam // (3) Par.?
pādabhraṃśaḥ pādasyāropaviṣayadeśādanyatra patanam // (4) Par.?
suptiḥ pādayorniṣkriyatvaṃ sparśājñatā vā // (5) Par.?
vātakhuḍḍatā cāluka iti prasiddhaḥ // (6) Par.?
gṛdhrasīśabdena gṛdhrasīśūlaṃ gṛhyate // (7) Par.?
ūrustambhena ca ūrustambhanamātraṃ vātajanyatvena gṛhyate // (8) Par.?
evaṃ karṇākṣiśūlayoḥ śūlamātram // (9) Par.?
vātajātīsāre'pi viḍbhedo vātajaḥ // (10) Par.?
evaṃ ca na gṛdhrasyādīnāṃ sāmānyajatvaṃ yathoktāṃśasya kevalavātajanyatvāt // (11) Par.?
udarasyāveṣṭanam ivodarāveṣṭaḥ // (12) Par.?
aśabdaśravaṇaṃ śabdābhāve'pi śabdaśravaṇam // (13) Par.?
uccaiḥśrutiḥ tārasvaramātraśravaṇam alpaśabdasya tu sarvathaivāśravaṇam // (14) Par.?
bādhiryaṃ śabdamātrasyaivāśravaṇam // (15) Par.?
timiraṃ tu vātajameva doṣāntarasambandhastatrānubandharūpaḥ // (16) Par.?
ekāṅgarogaḥ sarvāṅgarogaśceti jvarādiṣu uṣṇatvaśītatvādīnāṃ kadācid ekāṅgavyāpakatvenaikāṅgarogaḥ teṣāmeva kadācit sarvāṅgavyāpakatvena sarvāṅgarogaḥ doṣāntarasambandhe'pi vyādhyavyāptī vātakṛte eva vāyunā yatra nīyante tatra varṣanti meghavat iti vacanāt // (17) Par.?
tathā bhramaśca vātikaḥ smṛtimoharūpaḥ // (18) Par.?
atra kasyacidaṅgasya pādādeḥ śūlādayo'bhihitā na hastādīnāṃ tatra ye'bhihitāste pradhānabhūtāḥ prāyobhāvitvena anuktāstu vātavikārāṇām aparisaṃkhyeyatvena grāhyāḥ // (19) Par.?
Duration=0.031820058822632 secs.