Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Medicine

Show parallels  Show headlines
Use dependency labeler
Chapter id: 1669
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
samprati sambhavati śukraṃ yathā dehe sthitaṃ yathā ca pravartate tadāha rasa ityādi // (1) Par.?
ikṣvādidṛṣṭāntatrayeṇānatiprayatnālpaprayatnamahāprayatnavāhyaśukrān puruṣān yathākramaṃ darśayati // (2) Par.?
saṃsparśana iti saṃsparśanavati tena keśādau saṃsparśanāvyāpteḥ śukramapi nāstīti darśayati // (3) Par.?
strīpuruṣasaṃyogo miśrībhāvaḥ // (4) Par.?
ceṣṭā vyavāyaceṣṭā saṃkalpo yoṣidanurāgaḥ pīḍanaṃ nārīpuruṣayoḥ parasparasammūrchanam atra ca nārīpuruṣasaṃyogaḥ pradhānaṃ kāraṇaṃ tatsahakārīṇi ceṣṭādīni // (5) Par.?
ārdrapaṭadṛṣṭāntenāśrayānupaghātena śukrasravaṇaṃ darśayati // (6) Par.?
aparamapi śukrapravṛttihetumāha harṣād ityādi // (7) Par.?
harṣaḥ saṃkalpapūrvakaśukrodrekadhvajocchrāyādikarīcchā // (8) Par.?
tarṣaḥ vanitābhilāṣaḥ // (9) Par.?
saratvam asthairyam // (10) Par.?
aṇupravaṇabhāvaḥ aṇutve sati bahirnirgamanasvabhāvaḥ // (11) Par.?
drutatvān mārutasya ceti śukraprerakasya vāyor abhidravaṇaśīlatvād ityarthaḥ // (12) Par.?
ete ca yadyapi hetavastathāpi prādhānyāt prathamapratipāditastrīpuruṣasaṃyogādirūpahetūnāṃ samaṣṭau naivāmī gaṇitāḥ // (13) Par.?
carata iti nānāmānuṣapaśvādijātiṣu bhramataḥ // (14) Par.?
viśvarūpasyeti ātmanaḥ // (15) Par.?
tathā hy ātmaparyāyeṣūktaṃ viśvakarmā sa ca viśvarūpaḥ iti // (16) Par.?
rūpadravyamiti rūpaprāktanakāraṇam // (17) Par.?
etena avyaktasyātmano vyaktaśarīranirvṛttau śukraṃ hetur ityuktaṃ bhavati // (18) Par.?
śukraṃ ceha prakaraṇāgatatvenoktaṃ tena ārtavamapyātmano rūpadravyaṃ jñeyam // (19) Par.?
Duration=0.050474166870117 secs.