Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3051
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
janamejaya uvāca / (1.1) Par.?
jyeṣṭhānujyeṣṭhatāṃ teṣāṃ nāmadheyāni cābhibho / (1.2) Par.?
dhṛtarāṣṭrasya putrāṇām ānupūrvyeṇa kīrtaya // (1.3) Par.?
vaiśaṃpāyana uvāca / (2.1) Par.?
duryodhano yuyutsuśca rājan duḥśāsanastathā / (2.2) Par.?
duḥsaho duḥśalaścaiva jalasaṃdhaḥ samaḥ sahaḥ // (2.3) Par.?
vindānuvindau durdharṣaḥ subāhur duṣpradharṣaṇaḥ / (3.1) Par.?
durmarṣaṇo durmukhaśca duṣkarṇaḥ karṇa eva ca // (3.2) Par.?
viviṃśatir vikarṇaśca jalasaṃdhaḥ sulocanaḥ / (4.1) Par.?
citropacitrau citrākṣaścārucitraḥ śarāsanaḥ // (4.2) Par.?
durmado duṣpragāhaśca vivitsur vikaṭaḥ samaḥ / (5.1) Par.?
ūrṇanābhaḥ sunābhaśca tathā nandopanandakau // (5.2) Par.?
senāpatiḥ suṣeṇaśca kuṇḍodaramahodarau / (6.1) Par.?
*citradhvajaścitrarathaścitrabāhur amitrajit / (6.2) Par.?
citrabāṇaścitravarmā suvarmā durvimocanaḥ // (6.3) Par.?
ayobāhur mahābāhuścitrāṅgaścitrakuṇḍalaḥ / (7.1) Par.?
bhīmavego bhīmabalo balākī balavardhanaḥ // (7.2) Par.?
ugrāyudho bhīmakarmā kanakāyur dṛḍhāyudhaḥ / (8.1) Par.?
*citrāyudho niṣaṅgī ca pāśī vṛndārakastathā / (8.2) Par.?
dṛḍhavarmā dṛḍhakṣatraḥ somakīrtir anūdaraḥ // (8.3) Par.?
dṛḍhasaṃdho jarāsaṃdhaḥ satyasaṃdhaḥ sadaḥsuvāk / (9.1) Par.?
ugraśravā aśvasenaḥ senānīr duṣparājayaḥ // (9.2) Par.?
aparājitaḥ paṇḍitako viśālākṣo durāvaraḥ / (10.1) Par.?
*ajitaśca jayantaśca jayatseno 'tha durjayaḥ / (10.2) Par.?
dṛḍhahastaḥ suhastaśca vātavegasuvarcasau // (10.3) Par.?
ādityaketur bahvāśī nāgadantograyāyinau / (11.1) Par.?
kavacī niṣaṅgī pāśī ca daṇḍadhāro dhanurgrahaḥ // (11.2) Par.?
ugro bhīmaratho vīro vīrabāhur alolupaḥ / (12.1) Par.?
*bhīmakarmā subāhuśca bhīmavikrānta eva ca / (12.2) Par.?
abhayo raudrakarmā ca tathā dṛḍharathastrayaḥ // (12.3) Par.?
anādhṛṣyaḥ kuṇḍabhedī virāvī dīrghalocanaḥ / (13.1) Par.?
*pramathaśca pramāthī ca dīrghālātaśca vīryavān / (13.2) Par.?
*dīrghadhvajo dīrghabhuja adīrgho dīrgha eva ca / (13.3) Par.?
dīrghabāhur mahābāhur vyūḍhoruḥ kanakadhvajaḥ / (13.4) Par.?
*mahākuṇḍaśca kuṇḍaśca kuṇḍajaścitrajastathā // (13.5) Par.?
kuṇḍāśī virajāścaiva duḥśalā ca śatādhikā / (14.1) Par.?
etad ekaśataṃ rājan kanyā caikā prakīrtitā // (14.2) Par.?
nāmadheyānupūrvyeṇa viddhi janmakramaṃ nṛpa / (15.1) Par.?
sarve tvatirathāḥ śūrāḥ sarve yuddhaviśāradāḥ // (15.2) Par.?
sarve vedavidaścaiva rājaśāstreṣu kovidāḥ / (16.1) Par.?
sarve saṃsargavidyāsu vidyābhijanaśobhinaḥ // (16.2) Par.?
sarveṣām anurūpāśca kṛtā dārā mahīpate / (17.1) Par.?
dhṛtarāṣṭreṇa samaye samīkṣya vidhivat tadā // (17.2) Par.?
duḥśalāṃ samaye rājā sindhurājāya bhārata / (18.1) Par.?
jayadrathāya pradadau saubalānumate tadā / (18.2) Par.?
*iti putraśataṃ rājan yuyutsuśca śatādhikaḥ / (18.3) Par.?
*kanyakā duḥśalā caiva yathāvat kīrtitaṃ mayā // (18.4) Par.?
Duration=0.098603963851929 secs.