Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3122
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
kuntyuvāca / (1.1) Par.?
na viṣādastvayā kāryo bhayād asmāt kathaṃcana / (1.2) Par.?
upāyaḥ paridṛṣṭo 'tra tasmān mokṣāya rakṣasaḥ / (1.3) Par.?
*naiva svayaṃ saputrasya gamanaṃ tatra rocaye // (1.4) Par.?
ekastava suto bālaḥ kanyā caikā tapasvinī / (2.1) Par.?
na te tayostathā patnyā gamanaṃ tatra rocaye // (2.2) Par.?
mama pañca sutā brahmaṃsteṣām eko gamiṣyati / (3.1) Par.?
tvadarthaṃ balim ādāya tasya pāpasya rakṣasaḥ // (3.2) Par.?
brāhmaṇa uvāca / (4.1) Par.?
nāham etat kariṣyāmi jīvitārthī kathaṃcana / (4.2) Par.?
brāhmaṇasyātitheścaiva svārthe prāṇair viyojanam // (4.3) Par.?
na tvetad akulīnāsu nādharmiṣṭhāsu vidyate / (5.1) Par.?
yad brāhmaṇārthe visṛjed ātmānam api cātmajam // (5.2) Par.?
ātmanastu mayā śreyo boddhavyam iti rocaye / (6.1) Par.?
brahmavadhyātmavadhyā vā śreya ātmavadho mama / (6.2) Par.?
*brahmahatyā paraṃ pāpaṃ śreyān ātmavadho mama // (6.3) Par.?
brahmavadhyā paraṃ pāpaṃ niṣkṛtir nātra vidyate / (7.1) Par.?
*prayoktā cānumantā ca hantā ceti trayaḥ samāḥ / (7.2) Par.?
abuddhipūrvaṃ kṛtvāpi śreya ātmavadho mama // (7.3) Par.?
na tvahaṃ vadham ākāṅkṣe svayam evātmanaḥ śubhe / (8.1) Par.?
paraiḥ kṛte vadhe pāpaṃ na kiṃcin mayi vidyate // (8.2) Par.?
abhisaṃdhikṛte tasmin brāhmaṇasya vadhe mayā / (9.1) Par.?
niṣkṛtiṃ na prapaśyāmi nṛśaṃsaṃ kṣudram eva ca // (9.2) Par.?
āgatasya gṛhe tyāgastathaiva śaraṇārthinaḥ / (10.1) Par.?
yācamānasya ca vadho nṛśaṃsaṃ paramaṃ matam // (10.2) Par.?
kuryān na ninditaṃ karma na nṛśaṃsaṃ kadācana / (11.1) Par.?
iti pūrve mahātmāna āpaddharmavido viduḥ // (11.2) Par.?
śreyāṃstu sahadārasya vināśo 'dya mama svayam / (12.1) Par.?
brāhmaṇasya vadhaṃ nāham anumaṃsye kathaṃcana // (12.2) Par.?
kuntyuvāca / (13.1) Par.?
mamāpyeṣā matir brahman viprā rakṣyā iti sthirā / (13.2) Par.?
na cāpyaniṣṭaḥ putro me yadi putraśataṃ bhavet // (13.3) Par.?
na cāsau rākṣasaḥ śakto mama putravināśane / (14.1) Par.?
vīryavān mantrasiddhaśca tejasvī ca suto mama // (14.2) Par.?
rākṣasāya ca tat sarvaṃ prāpayiṣyati bhojanam / (15.1) Par.?
mokṣayiṣyati cātmānam iti me niścitā matiḥ // (15.2) Par.?
samāgatāśca vīreṇa dṛṣṭapūrvāśca rākṣasāḥ / (16.1) Par.?
balavanto mahākāyā nihatāścāpyanekaśaḥ // (16.2) Par.?
na tvidaṃ keṣucid brahman vyāhartavyaṃ kathaṃcana / (17.1) Par.?
vidyārthino hi me putrān viprakuryuḥ kutūhalāt // (17.2) Par.?
guruṇā cānanujñāto grāhayed yaṃ suto mama / (18.1) Par.?
na sa kuryāt tayā kāryaṃ vidyayeti satāṃ matam // (18.2) Par.?
vaiśaṃpāyana uvāca / (19.1) Par.?
evam uktastu pṛthayā sa vipro bhāryayā saha / (19.2) Par.?
hṛṣṭaḥ saṃpūjayāmāsa tad vākyam amṛtopamam // (19.3) Par.?
tataḥ kuntī ca vipraśca sahitāvanilātmajam / (20.1) Par.?
tam abrūtāṃ kuruṣveti sa tathetyabravīcca tau // (20.2) Par.?
Duration=0.11236095428467 secs.