Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2664
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
lomaśa uvāca / (1.1) Par.?
caṅkramyamāṇaḥ sa tadā yavakrīr akutobhayaḥ / (1.2) Par.?
jagāma mādhave māsi raibhyāśramapadaṃ prati // (1.3) Par.?
sa dadarśāśrame puṇye puṣpitadrumabhūṣite / (2.1) Par.?
vicarantīṃ snuṣāṃ tasya kiṃnarīm iva bhārata // (2.2) Par.?
yavakrīs tām uvācedam upatiṣṭhasva mām iti / (3.1) Par.?
nirlajjo lajjayā yuktāṃ kāmena hṛtacetanaḥ // (3.2) Par.?
sā tasya śīlam ājñāya tasmācchāpācca bibhyatī / (4.1) Par.?
tejasvitāṃ ca raibhyasya tathetyuktvā jagāma sā // (4.2) Par.?
tata ekāntam unnīya majjayāmāsa bhārata / (5.1) Par.?
ājagāma tadā raibhyaḥ svam āśramam ariṃdama // (5.2) Par.?
rudantīṃ ca snuṣāṃ dṛṣṭvā bhāryām ārtāṃ parāvasoḥ / (6.1) Par.?
sāntvayañślakṣṇayā vācā paryapṛcchad yudhiṣṭhira // (6.2) Par.?
sā tasmai sarvam ācaṣṭa yavakrībhāṣitaṃ śubhā / (7.1) Par.?
pratyuktaṃ ca yavakrītaṃ prekṣāpūrvaṃ tadātmanā // (7.2) Par.?
śṛṇvānasyaiva raibhyasya yavakrītaviceṣṭitam / (8.1) Par.?
dahann iva tadā cetaḥ krodhaḥ samabhavan mahān // (8.2) Par.?
sa tadā manyunāviṣṭas tapasvī bhṛśakopanaḥ / (9.1) Par.?
avalupya jaṭām ekāṃ juhāvāgnau susaṃskṛte // (9.2) Par.?
tataḥ samabhavannārī tasyā rūpeṇa saṃmitā / (10.1) Par.?
avalupyāparāṃ cātha juhāvāgnau jaṭāṃ punaḥ // (10.2) Par.?
tataḥ samabhavad rakṣo ghorākṣaṃ bhīmadarśanam / (11.1) Par.?
abrūtāṃ tau tadā raibhyaṃ kiṃ kāryaṃ karavāmahe // (11.2) Par.?
tāv abravīd ṛṣiḥ kruddho yavakrīr vadhyatām iti / (12.1) Par.?
jagmatus tau tathetyuktvā yavakrītajighāṃsayā // (12.2) Par.?
tatas taṃ samupāsthāya kṛtyā sṛṣṭā mahātmanā / (13.1) Par.?
kamaṇḍaluṃ jahārāsya mohayitvā tu bhārata // (13.2) Par.?
ucchiṣṭaṃ tu yavakrītam apakṛṣṭakamaṇḍalum / (14.1) Par.?
tata udyataśūlaḥ sa rākṣasaḥ samupādravat // (14.2) Par.?
tam āpatantaṃ samprekṣya śūlahastaṃ jighāṃsayā / (15.1) Par.?
yavakrīḥ sahasotthāya prādravad yena vai saraḥ // (15.2) Par.?
jalahīnaṃ saro dṛṣṭvā yavakrīs tvaritaḥ punaḥ / (16.1) Par.?
jagāma saritaḥ sarvās tāścāpyāsan viśoṣitāḥ // (16.2) Par.?
sa kālyamāno ghoreṇa śūlahastena rakṣasā / (17.1) Par.?
agnihotraṃ pitur bhītaḥ sahasā samupādravat // (17.2) Par.?
sa vai praviśamānas tu śūdreṇāndhena rakṣiṇā / (18.1) Par.?
nigṛhīto balād dvāri so 'vātiṣṭhata pārthiva // (18.2) Par.?
nigṛhītaṃ tu śūdreṇa yavakrītaṃ sa rākṣasaḥ / (19.1) Par.?
tāḍayāmāsa śūlena sa bhinnahṛdayo 'patat // (19.2) Par.?
yavakrītaṃ sa hatvā tu rākṣaso raibhyam āgamat / (20.1) Par.?
anujñātas tu raibhyeṇa tayā nāryā sahācarat // (20.2) Par.?
Duration=0.12461996078491 secs.