Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2862
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
mārkaṇḍeya uvāca / (1.1) Par.?
tasyāṃ rātryāṃ vyatītāyām udite sūryamaṇḍale / (1.2) Par.?
kṛtapūrvāhṇikāḥ sarve sameyuste tapodhanāḥ // (1.3) Par.?
tad eva sarvaṃ sāvitryā mahābhāgyaṃ maharṣayaḥ / (2.1) Par.?
dyumatsenāya nātṛpyan kathayantaḥ punaḥ punaḥ // (2.2) Par.?
tataḥ prakṛtayaḥ sarvāḥ śālvebhyo 'bhyāgatā nṛpa / (3.1) Par.?
ācakhyur nihataṃ caiva svenāmātyena taṃ nṛpam // (3.2) Par.?
taṃ mantriṇā hataṃ śrutvā sasahāyaṃ sabāndhavam / (4.1) Par.?
nyavedayan yathātattvaṃ vidrutaṃ ca dviṣadbalam // (4.2) Par.?
aikamatyaṃ ca sarvasya janasyātha nṛpaṃ prati / (5.1) Par.?
sacakṣur vāpyacakṣur vā sa no rājā bhavatviti // (5.2) Par.?
anena niścayeneha vayaṃ prasthāpitā nṛpa / (6.1) Par.?
prāptānīmāni yānāni caturaṅgaṃ ca te balam // (6.2) Par.?
prayāhi rājan bhadraṃ te ghuṣṭas te nagare jayaḥ / (7.1) Par.?
adhyāssva cirarātrāya pitṛpaitāmahaṃ padam // (7.2) Par.?
cakṣuṣmantaṃ ca taṃ dṛṣṭvā rājānaṃ vapuṣānvitam / (8.1) Par.?
mūrdhabhiḥ patitāḥ sarve vismayotphullalocanāḥ // (8.2) Par.?
tato 'bhivādya tān vṛddhān dvijān āśramavāsinaḥ / (9.1) Par.?
taiś cābhipūjitaḥ sarvaiḥ prayayau nagaraṃ prati // (9.2) Par.?
śaibyā ca saha sāvitryā svāstīrṇena suvarcasā / (10.1) Par.?
narayuktena yānena prayayau senayā vṛtā // (10.2) Par.?
tato 'bhiṣiṣicuḥ prītyā dyumatsenaṃ purohitāḥ / (11.1) Par.?
putraṃ cāsya mahātmānaṃ yauvarājye 'bhyaṣecayan // (11.2) Par.?
tataḥ kālena mahatā sāvitryāḥ kīrtivardhanam / (12.1) Par.?
tad vai putraśataṃ jajñe śūrāṇām anivartinām // (12.2) Par.?
bhrātṝṇāṃ sodarāṇāṃ ca tathaivāsyābhavacchatam / (13.1) Par.?
madrādhipasyāśvapater mālavyāṃ sumahābalam // (13.2) Par.?
evam ātmā pitā mātā śvaśrūḥ śvaśura eva ca / (14.1) Par.?
bhartuḥ kulaṃ ca sāvitryā sarvaṃ kṛcchrāt samuddhṛtam // (14.2) Par.?
tathaivaiṣāpi kalyāṇī draupadī śīlasaṃmatā / (15.1) Par.?
tārayiṣyati vaḥ sarvān sāvitrīva kulāṅganā // (15.2) Par.?
vaiśampāyana uvāca / (16.1) Par.?
evaṃ sa pāṇḍavastena anunīto mahātmanā / (16.2) Par.?
viśoko vijvaro rājan kāmyake nyavasat tadā // (16.3) Par.?
Duration=0.058861017227173 secs.