Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8016
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
tathā tu pṛcchantam atīva pārthān vaicitravīryaṃ tam acintayitvā / (1.2) Par.?
uvāca karṇo dhṛtarāṣṭraputraṃ praharṣayan saṃsadi kauravāṇām // (1.3) Par.?
mithyā pratijñāya mayā yad astraṃ rāmāddhṛtaṃ brahmapuraṃ purastāt / (2.1) Par.?
vijñāya tenāsmi tadaivam uktas tavāntakāle 'pratibhāsyatīti // (2.2) Par.?
mahāparādhe hyapi saṃnatena maharṣiṇāhaṃ guruṇā ca śaptaḥ / (3.1) Par.?
śaktaḥ pradagdhuṃ hyapi tigmatejāḥ sasāgarām apyavaniṃ maharṣiḥ // (3.2) Par.?
prasāditaṃ hyasya mayā mano 'bhūcchuśrūṣayā svena ca pauruṣeṇa / (4.1) Par.?
tatastad astraṃ mama sāvaśeṣaṃ tasmāt samartho 'smi mamaiṣa bhāraḥ // (4.2) Par.?
nimeṣamātraṃ tam ṛṣiprasādam avāpya pāñcālakarūṣamatsyān / (5.1) Par.?
nihatya pārthāṃśca saputrapautrāṃl lokān ahaṃ śastrajitān prapatsye // (5.2) Par.?
pitāmahastiṣṭhatu te samīpe droṇaśca sarve ca narendramukhyāḥ / (6.1) Par.?
yathāpradhānena balena yātvā pārthān haniṣyāmi mamaiṣa bhāraḥ // (6.2) Par.?
evaṃ bruvāṇaṃ tam uvāca bhīṣmaḥ kiṃ katthase kālaparītabuddhe / (7.1) Par.?
na karṇa jānāsi yathā pradhāne hate hatāḥ syur dhṛtarāṣṭraputrāḥ // (7.2) Par.?
yat khāṇḍavaṃ dāhayatā kṛtaṃ hi kṛṣṇadvitīyena dhanaṃjayena / (8.1) Par.?
śrutvaiva tat karma niyantum ātmā śakyastvayā vai saha bāndhavena // (8.2) Par.?
yāṃ cāpi śaktiṃ tridaśādhipaste dadau mahātmā bhagavānmahendraḥ / (9.1) Par.?
bhasmīkṛtāṃ tāṃ patitāṃ viśīrṇāṃ cakrāhatāṃ drakṣyasi keśavena // (9.2) Par.?
yaste śaraḥ sarpamukho vibhāti sadāgryamālyair mahitaḥ prayatnāt / (10.1) Par.?
sa pāṇḍuputrābhihataḥ śaraughaiḥ saha tvayā yāsyati karṇa nāśam // (10.2) Par.?
bāṇasya bhaumasya ca karṇa hantā kirīṭinaṃ rakṣati vāsudevaḥ / (11.1) Par.?
yastvādṛśānāṃ ca garīyasāṃ ca hantā ripūṇāṃ tumule pragāḍhe // (11.2) Par.?
karṇa uvāca / (12.1) Par.?
asaṃśayaṃ vṛṣṇipatir yathoktas tathā ca bhūyaśca tato mahātmā / (12.2) Par.?
ahaṃ yad uktaḥ paruṣaṃ tu kiṃcit pitāmahastasya phalaṃ śṛṇotu // (12.3) Par.?
nyasyāmi śastrāṇi na jātu saṃkhye pitāmaho drakṣyati māṃ sabhāyām / (13.1) Par.?
tvayi praśānte tu mama prabhāvaṃ drakṣyanti sarve bhuvi bhūmipālāḥ // (13.2) Par.?
vaiśaṃpāyana uvāca / (14.1) Par.?
ityevam uktvā sa mahādhanuṣmān hitvā sabhāṃ svaṃ bhavanaṃ jagāma / (14.2) Par.?
bhīṣmastu duryodhanam eva rājan madhye kurūṇāṃ prahasann uvāca // (14.3) Par.?
satyapratijñaḥ kila sūtaputras tathā sa bhāraṃ viṣaheta kasmāt / (15.1) Par.?
vyūhaṃ prativyūhya śirāṃsi bhittvā lokakṣayaṃ paśyata bhīmasenāt // (15.2) Par.?
āvantyakāliṅgajayadratheṣu vedidhvaje tiṣṭhati bāhlike ca / (16.1) Par.?
ahaṃ haniṣyāmi sadā pareṣāṃ sahasraśaścāyutaśaśca yodhān // (16.2) Par.?
yadaiva rāme bhagavatyanindye brahma bruvāṇaḥ kṛtavāṃstad astram / (17.1) Par.?
tadaiva dharmaśca tapaśca naṣṭaṃ vaikartanasyādhamapūruṣasya // (17.2) Par.?
athoktavākye nṛpatau tu bhīṣme nikṣipya śastrāṇi gate ca karṇe / (18.1) Par.?
vaicitravīryasya suto 'lpabuddhir duryodhanaḥ śāṃtanavaṃ babhāṣe // (18.2) Par.?
Duration=0.11708807945251 secs.