Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 8033
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
nakula uvāca / (1.1) Par.?
uktaṃ bahuvidhaṃ vākyaṃ dharmarājena mādhava / (1.2) Par.?
dharmajñena vadānyena dharmayuktaṃ ca tattvataḥ // (1.3) Par.?
matam ājñāya rājñaśca bhīmasenena mādhava / (2.1) Par.?
saṃśamo bāhuvīryaṃ ca khyāpitaṃ mādhavātmanaḥ // (2.2) Par.?
tathaiva phalgunenāpi yad uktaṃ tat tvayā śrutam / (3.1) Par.?
ātmanaśca mataṃ vīra kathitaṃ bhavatāsakṛt // (3.2) Par.?
sarvam etad atikramya śrutvā paramataṃ bhavān / (4.1) Par.?
yat prāptakālaṃ manyethāstat kuryāḥ puruṣottama // (4.2) Par.?
tasmiṃstasminnimitte hi mataṃ bhavati keśava / (5.1) Par.?
prāptakālaṃ manuṣyeṇa svayaṃ kāryam ariṃdama // (5.2) Par.?
anyathā cintito hyarthaḥ punar bhavati so 'nyathā / (6.1) Par.?
anityamatayo loke narāḥ puruṣasattama // (6.2) Par.?
anyathā buddhayo hyāsann asmāsu vanavāsiṣu / (7.1) Par.?
adṛśyeṣvanyathā kṛṣṇa dṛśyeṣu punar anyathā // (7.2) Par.?
asmākam api vārṣṇeya vane vicaratāṃ tadā / (8.1) Par.?
na tathā praṇayo rājye yathā saṃprati vartate // (8.2) Par.?
nivṛttavanavāsānnaḥ śrutvā vīra samāgatāḥ / (9.1) Par.?
akṣauhiṇyo hi saptemāstvatprasādājjanārdana // (9.2) Par.?
imān hi puruṣavyāghrān acintyabalapauruṣān / (10.1) Par.?
āttaśastrān raṇe dṛṣṭvā na vyathed iha kaḥ pumān // (10.2) Par.?
sa bhavān kurumadhye taṃ sāntvapūrvaṃ bhayānvitam / (11.1) Par.?
brūyād vākyaṃ yathā mando na vyatheta suyodhanaḥ // (11.2) Par.?
yudhiṣṭhiraṃ bhīmasenaṃ bībhatsuṃ cāparājitam / (12.1) Par.?
sahadevaṃ ca māṃ caiva tvāṃ ca rāmaṃ ca keśava // (12.2) Par.?
sātyakiṃ ca mahāvīryaṃ virāṭaṃ ca sahātmajam / (13.1) Par.?
drupadaṃ ca sahāmātyaṃ dhṛṣṭadyumnaṃ ca pārṣatam // (13.2) Par.?
kāśirājaṃ ca vikrāntaṃ dhṛṣṭaketuṃ ca cedipam / (14.1) Par.?
māṃsaśoṇitabhṛnmartyaḥ pratiyudhyeta ko yudhi // (14.2) Par.?
sa bhavān gamanād eva sādhayiṣyatyasaṃśayam / (15.1) Par.?
iṣṭam arthaṃ mahābāho dharmarājasya kevalam // (15.2) Par.?
viduraścaiva bhīṣmaśca droṇaśca sahabāhlikaḥ / (16.1) Par.?
śreyaḥ samarthā vijñātum ucyamānaṃ tvayānagha // (16.2) Par.?
te cainam anuneṣyanti dhṛtarāṣṭraṃ janādhipam / (17.1) Par.?
taṃ ca pāpasamācāraṃ sahāmātyaṃ suyodhanam // (17.2) Par.?
śrotā cārthasya vidurastvaṃ ca vaktā janārdana / (18.1) Par.?
kam ivārthaṃ vivartantaṃ sthāpayetāṃ na vartmani // (18.2) Par.?
Duration=0.075169086456299 secs.