Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): army

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7236
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
yathā sa bhagavān vyāsaḥ kṛṣṇadvaipāyano 'bravīt / (1.2) Par.?
tathaiva sahitāḥ sarve samājagmur mahīkṣitaḥ // (1.3) Par.?
maghāviṣayagaḥ somastad dinaṃ pratyapadyata / (2.1) Par.?
dīpyamānāśca saṃpetur divi sapta mahāgrahāḥ // (2.2) Par.?
dvidhābhūta ivāditya udaye pratyadṛśyata / (3.1) Par.?
jvalantyā śikhayā bhūyo bhānumān udito divi // (3.2) Par.?
vavāśire ca dīptāyāṃ diśi gomāyuvāyasāḥ / (4.1) Par.?
lipsamānāḥ śarīrāṇi māṃsaśoṇitabhojanāḥ // (4.2) Par.?
ahanyahani pārthānāṃ vṛddhaḥ kurupitāmahaḥ / (5.1) Par.?
bharadvājātmajaścaiva prātar utthāya saṃyatau // (5.2) Par.?
jayo 'stu pāṇḍuputrāṇām ityūcatur ariṃdamau / (6.1) Par.?
yuyudhāte tavārthāya yathā sa samayaḥ kṛtaḥ // (6.2) Par.?
sarvadharmaviśeṣajñaḥ pitā devavratastava / (7.1) Par.?
samānīya mahīpālān idaṃ vacanam abravīt // (7.2) Par.?
idaṃ vaḥ kṣatriyā dvāraṃ svargāyāpāvṛtaṃ mahat / (8.1) Par.?
gacchadhvaṃ tena śakrasya brahmaṇaśca salokatām // (8.2) Par.?
eṣa vaḥ śāśvataḥ panthāḥ pūrvaiḥ pūrvatarair gataḥ / (9.1) Par.?
saṃbhāvayata cātmānam avyagramanaso yudhi // (9.2) Par.?
nābhāgo hi yayātiśca māndhātā nahuṣo nṛgaḥ / (10.1) Par.?
saṃsiddhāḥ paramaṃ sthānaṃ gatāḥ karmabhir īdṛśaiḥ // (10.2) Par.?
adharmaḥ kṣatriyasyaiṣa yad vyādhimaraṇaṃ gṛhe / (11.1) Par.?
yad ājau nidhanaṃ yāti so 'sya dharmaḥ sanātanaḥ // (11.2) Par.?
evam uktā mahīpālā bhīṣmeṇa bharatarṣabha / (12.1) Par.?
niryayuḥ svānyanīkāni śobhayanto rathottamaiḥ // (12.2) Par.?
sa tu vaikartanaḥ karṇaḥ sāmātyaḥ saha bandhubhiḥ / (13.1) Par.?
nyāsitaḥ samare śastraṃ bhīṣmeṇa bharatarṣabha // (13.2) Par.?
apetakarṇāḥ putrāste rājānaścaiva tāvakāḥ / (14.1) Par.?
niryayuḥ siṃhanādena nādayanto diśo daśa // (14.2) Par.?
śvetaiśchatraiḥ patākābhir dhvajavāraṇavājibhiḥ / (15.1) Par.?
tānyanīkānyaśobhanta rathair atha padātibhiḥ // (15.2) Par.?
bherīpaṇavaśabdaiśca paṭahānāṃ ca nisvanaiḥ / (16.1) Par.?
rathanemininādaiśca babhūvākulitā mahī // (16.2) Par.?
kāñcanāṅgadakeyūraiḥ kārmukaiśca mahārathāḥ / (17.1) Par.?
bhrājamānā vyadṛśyanta jaṅgamāḥ parvatā iva // (17.2) Par.?
tālena mahatā bhīṣmaḥ pañcatāreṇa ketunā / (18.1) Par.?
vimalādityasaṃkāśastasthau kurucamūpatiḥ // (18.2) Par.?
ye tvadīyā maheṣvāsā rājāno bharatarṣabha / (19.1) Par.?
avartanta yathādeśaṃ rājañ śāṃtanavasya te // (19.2) Par.?
sa tu govāsanaḥ śaibyaḥ sahitaḥ sarvarājabhiḥ / (20.1) Par.?
yayau mātaṅgarājena rājārheṇa patākinā / (20.2) Par.?
padmavarṇastvanīkānāṃ sarveṣām agrataḥ sthitaḥ // (20.3) Par.?
aśvatthāmā yayau yattaḥ siṃhalāṅgūlaketanaḥ / (21.1) Par.?
śrutāyuścitrasenaśca purumitro viviṃśatiḥ // (21.2) Par.?
śalyo bhūriśravāścaiva vikarṇaśca mahārathaḥ / (22.1) Par.?
ete sapta maheṣvāsā droṇaputrapurogamāḥ / (22.2) Par.?
syandanair varavarṇābhair bhīṣmasyāsan puraḥsarāḥ // (22.3) Par.?
teṣām api mahotsedhāḥ śobhayanto rathottamān / (23.1) Par.?
bhrājamānā vyadṛśyanta jāmbūnadamayā dhvajāḥ // (23.2) Par.?
jāmbūnadamayī vediḥ kamaṇḍaluvibhūṣitā / (24.1) Par.?
ketur ācāryamukhyasya droṇasya dhanuṣā saha // (24.2) Par.?
anekaśatasāhasram anīkam anukarṣataḥ / (25.1) Par.?
mahān duryodhanasyāsīnnāgo maṇimayo dhvajaḥ // (25.2) Par.?
tasya pauravakāliṅgau kāmbojaśca sudakṣiṇaḥ / (26.1) Par.?
kṣemadhanvā sumitraśca tasthuḥ pramukhato rathāḥ // (26.2) Par.?
syandanena mahārheṇa ketunā vṛṣabheṇa ca / (27.1) Par.?
prakarṣann iva senāgraṃ māgadhaśca nṛpo yayau // (27.2) Par.?
tad aṅgapatinā guptaṃ kṛpeṇa ca mahātmanā / (28.1) Par.?
śāradābhracayaprakhyaṃ prācyānām abhavad balam // (28.2) Par.?
anīkapramukhe tiṣṭhan varāheṇa mahāyaśāḥ / (29.1) Par.?
śuśubhe ketumukhyena rājatena jayadrathaḥ // (29.2) Par.?
śataṃ rathasahasrāṇāṃ tasyāsan vaśavartinaḥ / (30.1) Par.?
aṣṭau nāgasahasrāṇi sādinām ayutāni ṣaṭ // (30.2) Par.?
tat sindhupatinā rājan pālitaṃ dhvajinīmukham / (31.1) Par.?
anantarathanāgāśvam aśobhata mahad balam // (31.2) Par.?
ṣaṣṭyā rathasahasraistu nāgānām ayutena ca / (32.1) Par.?
patiḥ sarvakaliṅgānāṃ yayau ketumatā saha // (32.2) Par.?
tasya parvatasaṃkāśā vyarocanta mahāgajāḥ / (33.1) Par.?
yantratomaratūṇīraiḥ patākābhiśca śobhitāḥ // (33.2) Par.?
śuśubhe ketumukhyena pādapena kaliṅgapaḥ / (34.1) Par.?
śvetacchatreṇa niṣkeṇa cāmaravyajanena ca // (34.2) Par.?
ketumān api mātaṅgaṃ vicitraparamāṅkuśam / (35.1) Par.?
āsthitaḥ samare rājanmeghastha iva bhānumān // (35.2) Par.?
tejasā dīpyamānastu vāraṇottamam āsthitaḥ / (36.1) Par.?
bhagadatto yayau rājā yathā vajradharastathā // (36.2) Par.?
gajaskandhagatāvāstāṃ bhagadattena saṃmitau / (37.1) Par.?
vindānuvindāvāvantyau ketumantam anuvratau // (37.2) Par.?
sa rathānīkavān vyūho hastyaṅgottamaśīrṣavān / (38.1) Par.?
vājipakṣaḥ patann ugraḥ prāharat sarvatomukhaḥ // (38.2) Par.?
droṇena vihito rājan rājñā śāṃtanavena ca / (39.1) Par.?
tathaivācāryaputreṇa bāhlīkena kṛpeṇa ca // (39.2) Par.?
Duration=0.26570200920105 secs.