UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 7240
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1)
Par.?
bṛhatīṃ dhārtarāṣṭrāṇāṃ dṛṣṭvā senāṃ samudyatām / (1.2)
Par.?
viṣādam agamad rājā kuntīputro yudhiṣṭhiraḥ // (1.3)
Par.?
vyūhaṃ bhīṣmeṇa cābhedyaṃ kalpitaṃ prekṣya pāṇḍavaḥ / (2.1)
Par.?
abhedyam iva samprekṣya viṣaṇṇo 'rjunam abravīt // (2.2)
Par.?
dhanaṃjaya kathaṃ śakyam asmābhir yoddhum āhave / (3.1)
Par.?
dhārtarāṣṭrair mahābāho yeṣāṃ yoddhā pitāmahaḥ // (3.2)
Par.?
akṣobhyo 'yam abhedyaśca bhīṣmeṇāmitrakarśinā / (4.1)
Par.?
kalpitaḥ śāstradṛṣṭena vidhinā bhūritejasā // (4.2)
Par.?
te vayaṃ saṃśayaṃ prāptāḥ sasainyāḥ śatrukarśana / (5.1)
Par.?
katham asmānmahāvyūhād udyānaṃ no bhaviṣyati // (5.2)
Par.?
athārjuno 'bravīt pārthaṃ yudhiṣṭhiram amitrahā / (6.1)
Par.?
viṣaṇṇam abhisamprekṣya tava rājann anīkinīm // (6.2)
Par.?
prajñayābhyadhikāñ śūrān guṇayuktān bahūn api / (7.1) Par.?
jayantyalpatarā yena tannibodha viśāṃ pate // (7.2)
Par.?
tat tu te kāraṇaṃ rājan pravakṣyāmyanasūyave / (8.1)
Par.?
nāradastam ṛṣir veda bhīṣmadroṇau ca pāṇḍava // (8.2)
Par.?
etam evārtham āśritya yuddhe devāsure 'bravīt / (9.1)
Par.?
pitāmahaḥ kila purā mahendrādīn divaukasaḥ // (9.2)
Par.?
na tathā balavīryābhyāṃ vijayante jigīṣavaḥ / (10.1)
Par.?
yathā satyānṛśaṃsyābhyāṃ dharmeṇaivodyamena ca // (10.2)
Par.?
tyaktvādharmaṃ ca lobhaṃ ca mohaṃ codyamam āsthitāḥ / (11.1)
Par.?
yudhyadhvam anahaṃkārā yato dharmastato jayaḥ // (11.2)
Par.?
evaṃ rājan vijānīhi dhruvo 'smākaṃ raṇe jayaḥ / (12.1)
Par.?
yathā me nāradaḥ prāha yataḥ kṛṣṇastato jayaḥ // (12.2)
Par.?
guṇabhūto jayaḥ kṛṣṇe pṛṣṭhato 'nveti mādhavam / (13.1)
Par.?
anyathā vijayaścāsya saṃnatiścāparo guṇaḥ // (13.2)
Par.?
anantatejā govindaḥ śatrupūgeṣu nirvyathaḥ / (14.1)
Par.?
puruṣaḥ sanātanatamo yataḥ kṛṣṇastato jayaḥ // (14.2)
Par.?
purā hyeṣa harir bhūtvā vaikuṇṭho 'kuṇṭhasāyakaḥ / (15.1)
Par.?
surāsurān avasphūrjann abravīt ke jayantviti // (15.2)
Par.?
anu kṛṣṇaṃ jayemeti yair uktaṃ tatra tair jitam / (16.1)
Par.?
tatprasādāddhi trailokyaṃ prāptaṃ śakrādibhiḥ suraiḥ // (16.2)
Par.?
tasya te na vyathāṃ kāṃcid iha paśyāmi bhārata / (17.1)
Par.?
yasya te jayam āśāste viśvabhuk tridaśeśvaraḥ // (17.2)
Par.?
Duration=0.068773984909058 secs.