Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Bhakti

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7701
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
arjuna uvāca / (1.1) Par.?
evaṃ satatayuktā ye bhaktāstvāṃ paryupāsate / (1.2) Par.?
ye cāpyakṣaramavyaktaṃ teṣāṃ ke yogavittamāḥ // (1.3) Par.?
śrībhagavānuvāca / (2.1) Par.?
mayyāveśya mano ye māṃ nityayuktā upāsate / (2.2) Par.?
śraddhayā parayopetāste me yuktatamā matāḥ // (2.3) Par.?
ye tvakṣaramanirdeśyamavyaktaṃ paryupāsate / (3.1) Par.?
sarvatragamacintyaṃ ca kūṭasthamacalaṃ dhruvam // (3.2) Par.?
saṃniyamyendriyagrāmaṃ sarvatra samabuddhayaḥ / (4.1) Par.?
te prāpnuvanti māmeva sarvabhūtahite ratāḥ // (4.2) Par.?
kleśo 'dhikatarasteṣāmavyaktāsaktacetasām / (5.1) Par.?
avyaktā hi gatirduḥkhaṃ dehavadbhiravāpyate // (5.2) Par.?
ye tu sarvāṇi karmāṇi mayi saṃnyasya matparāḥ / (6.1) Par.?
ananyenaiva yogena māṃ dhyāyanta upāsate // (6.2) Par.?
teṣāmahaṃ samuddhartā mṛtyusaṃsārasāgarāt / (7.1) Par.?
bhavāmi nacirātpārtha mayyāveśitacetasām // (7.2) Par.?
mayyeva mana ādhatsva mayi buddhiṃ niveśaya / (8.1) Par.?
nivasiṣyasi mayyeva ata ūrdhvaṃ na saṃśayaḥ // (8.2) Par.?
atha cittaṃ samādhātuṃ na śaknoṣi mayi sthiram / (9.1) Par.?
abhyāsayogena tato māmicchāptuṃ dhanaṃjaya // (9.2) Par.?
abhyāse 'pyasamartho 'si matkarmaparamo bhava / (10.1) Par.?
madarthamapi karmāṇi kurvansiddhimavāpsyasi // (10.2) Par.?
athaitadapyaśakto 'si kartuṃ madyogamāśritaḥ / (11.1) Par.?
sarvakarmaphalatyāgaṃ tataḥ kuru yatātmavān // (11.2) Par.?
śreyo hi jñānamabhyāsājjñānāddhyānaṃ viśiṣyate / (12.1) Par.?
dhyānātkarmaphalatyāgas tyāgācchāntiranantaram // (12.2) Par.?
adveṣṭā sarvabhūtānāṃ maitraḥ karuṇa eva ca / (13.1) Par.?
nirmamo nirahaṃkāraḥ samaduḥkhasukhaḥ kṣamī // (13.2) Par.?
saṃtuṣṭaḥ satataṃ yogī yatātmā dṛḍhaniścayaḥ / (14.1) Par.?
mayyarpitamanobuddhiryo madbhaktaḥ sa me priyaḥ // (14.2) Par.?
yasmānnodvijate loko lokānnodvijate ca yaḥ / (15.1) Par.?
harṣāmarṣabhayodvegairmukto yaḥ sa ca me priyaḥ // (15.2) Par.?
anapekṣaḥ śucirdakṣa udāsīno gatavyathaḥ / (16.1) Par.?
sarvārambhaparityāgī yo madbhaktaḥ sa me priyaḥ // (16.2) Par.?
yo na hṛṣyati na dveṣṭi na śocati na kāṅkṣati / (17.1) Par.?
śubhāśubhaparityāgī bhaktimānyaḥ sa me priyaḥ // (17.2) Par.?
samaḥ śatrau ca mitre ca tathā mānāvamānayoḥ / (18.1) Par.?
śītoṣṇasukhaduḥkheṣu samaḥ saṅgavivarjitaḥ // (18.2) Par.?
tulyanindāstutirmaunī saṃtuṣṭo yena kenacit / (19.1) Par.?
aniketaḥ sthiramatirbhaktimānme priyo naraḥ // (19.2) Par.?
ye tu dharmyāmṛtamidaṃ yathoktaṃ paryupāsate / (20.1) Par.?
śraddadhānā matparamā bhaktāste 'tīva me priyāḥ // (20.2) Par.?
Duration=0.10263299942017 secs.