Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 8608
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
tvaramāṇaḥ punaḥ kṛṣṇaḥ pārtham abhyavadacchanaiḥ / (1.2) Par.?
paśya kauravya rājānam apayātāṃś ca pāṇḍavān // (1.3) Par.?
karṇaṃ paśya mahāraṅge jvalantam iva pāvakam / (2.1) Par.?
asau bhīmo maheṣvāsaḥ saṃnivṛtto raṇaṃ prati // (2.2) Par.?
tam ete 'nu nivartante dhṛṣṭadyumnapurogamāḥ / (3.1) Par.?
pāñcālānāṃ sṛñjayānāṃ pāṇḍavānāṃ ca yan mukham / (3.2) Par.?
nivṛttaiś ca tathā pārthair bhagnaṃ śatrubalaṃ mahat // (3.3) Par.?
kauravān dravato hy eṣa karṇo dhārayate 'rjuna / (4.1) Par.?
antakapratimo vege śakratulyaparākramaḥ // (4.2) Par.?
asau gacchati kauravya drauṇir astrabhṛtāṃ varaḥ / (5.1) Par.?
tam eṣa pradrutaḥ saṃkhye dhṛṣṭadyumno mahārathaḥ // (5.2) Par.?
sarvaṃ vyācaṣṭa durdharṣo vāsudevaḥ kirīṭine / (6.1) Par.?
tato rājan prādurāsīn mahāghoro mahāraṇaḥ // (6.2) Par.?
siṃhanādaravāś cātra prādurāsan samāgame / (7.1) Par.?
ubhayoḥ senayo rājan mṛtyuṃ kṛtvā nivartanam // (7.2) Par.?
Duration=0.031744956970215 secs.