Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9134
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
tasmin yuddhe mahārāja sampravṛtte sudāruṇe / (1.2) Par.?
upaviṣṭeṣu sarveṣu pāṇḍaveṣu mahātmasu // (1.3) Par.?
tatastāladhvajo rāmastayor yuddha upasthite / (2.1) Par.?
śrutvā tacchiṣyayo rājann ājagāma halāyudhaḥ // (2.2) Par.?
taṃ dṛṣṭvā paramaprītāḥ pūjayitvā narādhipāḥ / (3.1) Par.?
śiṣyayoḥ kauśalaṃ yuddhe paśya rāmeti cābruvan // (3.2) Par.?
abravīcca tadā rāmo dṛṣṭvā kṛṣṇaṃ ca pāṇḍavam / (4.1) Par.?
duryodhanaṃ ca kauravyaṃ gadāpāṇim avasthitam // (4.2) Par.?
catvāriṃśad ahānyadya dve ca me niḥsṛtasya vai / (5.1) Par.?
puṣyeṇa samprayāto 'smi śravaṇe punarāgataḥ / (5.2) Par.?
śiṣyayor vai gadāyuddhaṃ draṣṭukāmo 'smi mādhava // (5.3) Par.?
tato yudhiṣṭhiro rājā pariṣvajya halāyudham / (6.1) Par.?
svāgataṃ kuśalaṃ cāsmai paryapṛcchad yathātatham // (6.2) Par.?
kṛṣṇau cāpi maheṣvāsāvabhivādya halāyudham / (7.1) Par.?
sasvajāte pariprītau priyamāṇau yaśasvinau // (7.2) Par.?
mādrīputrau tathā śūrau draupadyāḥ pañca cātmajāḥ / (8.1) Par.?
abhivādya sthitā rājan rauhiṇeyaṃ mahābalam // (8.2) Par.?
bhīmaseno 'tha balavān putrastava janādhipa / (9.1) Par.?
tathaiva codyatagadau pūjayāmāsatur balam // (9.2) Par.?
svāgatena ca te tatra pratipūjya punaḥ punaḥ / (10.1) Par.?
paśya yuddhaṃ mahābāho iti te rāmam abruvan / (10.2) Par.?
evam ūcur mahātmānaṃ rauhiṇeyaṃ narādhipāḥ // (10.3) Par.?
pariṣvajya tadā rāmaḥ pāṇḍavān sṛñjayān api / (11.1) Par.?
apṛcchat kuśalaṃ sarvān pāṇḍavāṃścāmitaujasaḥ / (11.2) Par.?
tathaiva te samāsādya papracchustam anāmayam // (11.3) Par.?
pratyabhyarcya halī sarvān kṣatriyāṃśca mahāmanāḥ / (12.1) Par.?
kṛtvā kuśalasaṃyuktāṃ saṃvidaṃ ca yathāvayaḥ // (12.2) Par.?
janārdanaṃ sātyakiṃ ca premṇā sa pariṣasvaje / (13.1) Par.?
mūrdhni caitāvupāghrāya kuśalaṃ paryapṛcchata // (13.2) Par.?
tau cainaṃ vidhivad rājan pūjayāmāsatur gurum / (14.1) Par.?
brahmāṇam iva deveśam indropendrau mudā yutau // (14.2) Par.?
tato 'bravīd dharmasuto rauhiṇeyam ariṃdamam / (15.1) Par.?
idaṃ bhrātror mahāyuddhaṃ paśya rāmeti bhārata // (15.2) Par.?
teṣāṃ madhye mahābāhuḥ śrīmān keśavapūrvajaḥ / (16.1) Par.?
nyaviśat paramaprītaḥ pūjyamāno mahārathaiḥ // (16.2) Par.?
sa babhau rājamadhyastho nīlavāsāḥ sitaprabhaḥ / (17.1) Par.?
divīva nakṣatragaṇaiḥ parikīrṇo niśākaraḥ // (17.2) Par.?
tatastayoḥ saṃnipātastumulo romaharṣaṇaḥ / (18.1) Par.?
āsīd antakaro rājan vairasya tava putrayoḥ // (18.2) Par.?
Duration=0.071362972259521 secs.