Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 6036
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
prakṛtīnāṃ tu tad vākyaṃ deśakālopasaṃhitam / (1.2) Par.?
śrutvā yudhiṣṭhiro rājāthottaraṃ pratyabhāṣata // (1.3) Par.?
dhanyāḥ pāṇḍusutā loke yeṣāṃ brāhmaṇapuṃgavāḥ / (2.1) Par.?
tathyān vāpyatha vātathyān guṇān āhuḥ samāgatāḥ // (2.2) Par.?
anugrāhyā vayaṃ nūnaṃ bhavatām iti me matiḥ / (3.1) Par.?
yatraivaṃ guṇasampannān asmān brūtha vimatsarāḥ // (3.2) Par.?
dhṛtarāṣṭro mahārājaḥ pitā no daivataṃ param / (4.1) Par.?
śāsane 'sya priye caiva stheyaṃ matpriyakāṅkṣibhiḥ // (4.2) Par.?
etadarthaṃ hi jīvāmi kṛtvā jñātivadhaṃ mahat / (5.1) Par.?
asya śuśrūṣaṇaṃ kāryaṃ mayā nityam atandriṇā // (5.2) Par.?
yadi cāham anugrāhyo bhavatāṃ suhṛdāṃ tataḥ / (6.1) Par.?
dhṛtarāṣṭre yathāpūrvaṃ vṛttiṃ vartitum arhatha // (6.2) Par.?
eṣa nātho hi jagato bhavatāṃ ca mayā saha / (7.1) Par.?
asyaiva pṛthivī kṛtsnā pāṇḍavāḥ sarva eva ca / (7.2) Par.?
etanmanasi kartavyaṃ bhavadbhir vacanaṃ mama // (7.3) Par.?
anugamya ca rājānaṃ yatheṣṭaṃ gamyatām iti / (8.1) Par.?
paurajānapadān sarvān visṛjya kurunandanaḥ / (8.2) Par.?
yauvarājyena kauravyo bhīmasenam ayojayat // (8.3) Par.?
mantre ca niścaye caiva ṣāḍguṇyasya ca cintane / (9.1) Par.?
viduraṃ buddhisampannaṃ prītimān vai samādiśat // (9.2) Par.?
kṛtākṛtaparijñāne tathāyavyayacintane / (10.1) Par.?
saṃjayaṃ yojayāmāsa ṛddham ṛddhair guṇair yutam // (10.2) Par.?
balasya parimāṇe ca bhaktavetanayostathā / (11.1) Par.?
nakulaṃ vyādiśad rājā karmiṇām anvavekṣaṇe // (11.2) Par.?
paracakroparodhe ca dṛptānāṃ cāvamardane / (12.1) Par.?
yudhiṣṭhiro mahārājaḥ phalgunaṃ vyādideśa ha // (12.2) Par.?
dvijānāṃ vedakāryeṣu kāryeṣvanyeṣu caiva hi / (13.1) Par.?
dhaumyaṃ purodhasāṃ śreṣṭhaṃ vyādideśa paraṃtapaḥ // (13.2) Par.?
sahadevaṃ samīpasthaṃ nityam eva samādiśat / (14.1) Par.?
tena gopyo hi nṛpatiḥ sarvāvastho viśāṃ pate // (14.2) Par.?
yān yān amanyad yogyāṃśca yeṣu yeṣviha karmasu / (15.1) Par.?
tāṃstāṃsteṣveva yuyuje prīyamāṇo mahīpatiḥ // (15.2) Par.?
viduraṃ saṃjayaṃ caiva yuyutsuṃ ca mahāmatim / (16.1) Par.?
abravīt paravīraghno dharmātmā dharmavatsalaḥ // (16.2) Par.?
utthāyotthāya yat kāryam asya rājñaḥ pitur mama / (17.1) Par.?
sarvaṃ bhavadbhiḥ kartavyam apramattair yathātatham // (17.2) Par.?
paurajānapadānāṃ ca yāni kāryāṇi nityaśaḥ / (18.1) Par.?
rājānaṃ samanujñāpya tāni kāryāṇi dharmataḥ // (18.2) Par.?
Duration=0.063247919082642 secs.