Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1184
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
kṣmāmbho'gnikṣmāmbutejaḥkhavāyvagnyanilago'nilaiḥ / (1.1) Par.?
dvayolbaṇaiḥ kramād bhūtair madhurādirasodbhavaḥ // (1.2) Par.?
teṣāṃ vidyād rasaṃ svāduṃ yo vaktram anulimpati / (2.1) Par.?
āsvādyamāno dehasya hlādano 'kṣaprasādanaḥ // (2.2) Par.?
priyaḥ pipīlikādīnām amlaḥ kṣālayate mukham / (3.1) Par.?
harṣaṇo romadantānām akṣibhruvanikocanaḥ // (3.2) Par.?
lavaṇaḥ syandayaty āsyaṃ kapolagaladāhakṛt / (4.1) Par.?
tikto viśadayaty āsyaṃ rasanaṃ pratihanti ca // (4.2) Par.?
udvejayati jihvāgraṃ kurvaṃś cimicimāṃ kaṭuḥ / (5.1) Par.?
srāvayaty akṣināsāsyaṃ kapolaṃ dahatīva ca // (5.2) Par.?
kaṣāyo jaḍayej jihvāṃ kaṇṭhasrotovibandhakṛt / (6.1) Par.?
rasānām iti rūpāṇi karmāṇi madhuro rasaḥ // (6.2) Par.?
ājanmasātmyāt kurute dhātūnāṃ prabalaṃ balam / (7.1) Par.?
bālavṛddhakṣatakṣīṇavarṇakeśendriyaujasām // (7.2) Par.?
praśasto bṛṃhaṇaḥ kaṇṭhyaḥ stanyasaṃdhānakṛd guruḥ / (8.1) Par.?
āyuṣyo jīvanaḥ snigdhaḥ pittānilaviṣāpahaḥ // (8.2) Par.?
kurute 'tyupayogena sa medaḥśleṣmajān gadān / (9.1) Par.?
sthaulyāgnisādasaṃnyāsamehagaṇḍārbudādikān // (9.2) Par.?
amlo 'gnidīptikṛt snigdho hṛdyaḥ pācanarocanaḥ / (10.1) Par.?
uṣṇavīryo himasparśaḥ prīṇanaḥ kledano laghuḥ // (10.2) Par.?
karoti kaphapittāsraṃ mūḍhavātānulomanaḥ / (11.1) Par.?
so 'tyabhyastas tanoḥ kuryāc chaithilyaṃ timiraṃ bhramam // (11.2) Par.?
kaṇḍūpāṇḍutvavīsarpaśophavisphoṭatṛḍjvarān / (12.1) Par.?
lavaṇaḥ stambhasaṃghātabandhavidhmāpano 'gnikṛt // (12.2) Par.?
snehanaḥ svedanas tīkṣṇo rocanaś chedabhedakṛt / (13.1) Par.?
so 'tiyukto 'srapavanaṃ khalatiṃ palitaṃ valīm // (13.2) Par.?
tṛṭkuṣṭhaviṣavīsarpān janayet kṣapayed balam / (14.1) Par.?
tiktaḥ svayam arociṣṇur aruciṃ kṛmitṛḍviṣam // (14.2) Par.?
kuṣṭhamūrchājvarotkleśadāhapittakaphāñ jayet / (15.1) Par.?
kledamedovasāmajjaśakṛnmūtropaśoṣaṇaḥ // (15.2) Par.?
laghur medhyo himo rūkṣaḥ stanyakaṇṭhaviśodhanaḥ / (16.1) Par.?
dhātukṣayānilavyādhīn atiyogāt karoti saḥ // (16.2) Par.?
kaṭur galāmayodardakuṣṭhālasakaśophajit / (17.1) Par.?
vraṇāvasādanaḥ snehamedaḥkledopaśoṣaṇaḥ // (17.2) Par.?
dīpanaḥ pācano rucyaḥ śodhano 'nnasya śoṣaṇaḥ / (18.1) Par.?
chinatti bandhān srotāṃsi vivṛṇoti kaphāpahaḥ // (18.2) Par.?
kurute so 'tiyogena tṛṣṇāṃ śukrabalakṣayam / (19.1) Par.?
mūrchām ākuñcanaṃ kampaṃ kaṭīpṛṣṭhādiṣu vyathām // (19.2) Par.?
kaṣāyaḥ pittakaphahā gurur asraviśodhanaḥ / (20.1) Par.?
pīḍano ropaṇaḥ śītaḥ kledamedoviśoṣaṇaḥ // (20.2) Par.?
āmasaṃstambhano grāhī rūkṣo 'ti tvakprasādanaḥ / (21.1) Par.?
karoti śīlitaḥ so 'ti viṣṭambhādhmānahṛdrujaḥ // (21.2) Par.?
tṛṭkārśyapauruṣabhraṃśasrotorodhamalagrahān / (22.1) Par.?
ghṛtahemaguḍākṣoṭamocacocaparūṣakam // (22.2) Par.?
abhīruvīrāpanasarājādanabalātrayam / (23.1) Par.?
mede catasraḥ parṇinyo jīvantī jīvakarṣabhau // (23.2) Par.?
madhūkaṃ madhukaṃ bimbī vidārī śrāvaṇīyugam / (24.1) Par.?
kṣīraśuklā tugākṣīrī kṣīriṇyau kāśmarī sahe // (24.2) Par.?
kṣīrekṣugokṣurakṣaudradrākṣādir madhuro gaṇaḥ / (25.1) Par.?
amlo dhātrīphalāmlīkāmātuluṅgāmlavetasam // (25.2) Par.?
dāḍimaṃ rajataṃ takraṃ cukraṃ pālevataṃ dadhi / (26.1) Par.?
āmram āmrātakaṃ bhavyaṃ kapitthaṃ karamardakam // (26.2) Par.?
varaṃ sauvarcalaṃ kṛṣṇaṃ viḍaṃ sāmudram audbhidam / (27.1) Par.?
romakaṃ pāṃsujaṃ sīsaṃ kṣāraś ca lavaṇo gaṇaḥ // (27.2) Par.?
tiktaḥ paṭolī trāyantī vālakośīracandanam / (28.1) Par.?
bhūnimbanimbakaṭukātagarāguruvatsakam // (28.2) Par.?
naktamāladvirajanīmustamūrvāṭarūṣakam / (29.1) Par.?
pāṭhāpāmārgakāṃsyāyoguḍūcīdhanvayāsakam // (29.2) Par.?
pañcamūlaṃ mahad vyāghryau viśālātiviṣā vacā / (30.1) Par.?
kaṭuko hiṅgumaricakṛmijitpañcakolakam // (30.2) Par.?
kuṭherādyā haritakāḥ pittaṃ mūtram aruṣkaram / (31.1) Par.?
vargaḥ kaṣāyaḥ pathyākṣaṃ śirīṣaḥ khadiro madhu // (31.2) Par.?
kadambodumbaraṃ muktāpravālāñjanagairikam / (32.1) Par.?
bālaṃ kapitthaṃ kharjūraṃ bisapadmotpalādi ca // (32.2) Par.?
madhuraṃ śleṣmalaṃ prāyo jīrṇāc chāliyavād ṛte / (33.1) Par.?
mudgād godhūmataḥ kṣaudrāt sitāyā jāṅgalāmiṣāt // (33.2) Par.?
prāyo 'mlaṃ pittajananaṃ dāḍimāmalakād ṛte / (34.1) Par.?
apathyaṃ lavaṇaṃ prāyaś cakṣuṣo 'nyatra saindhavāt // (34.2) Par.?
tiktaṃ kaṭu ca bhūyiṣṭham avṛṣyaṃ vātakopanam / (35.1) Par.?
ṛte 'mṛtāpaṭolībhyāṃ śuṇṭhīkṛṣṇārasonataḥ // (35.2) Par.?
kaṣāyaṃ prāyaśaḥ śītaṃ stambhanaṃ cābhayāṃ vinā / (36.1) Par.?
rasāḥ kaṭvamlalavaṇā vīryeṇoṣṇā yathottaram // (36.2) Par.?
tiktaḥ kaṣāyo madhuras tadvad eva ca śītalāḥ / (37.1) Par.?
tiktaḥ kaṭuḥ kaṣāyaś ca rūkṣā baddhamalās tathā // (37.2) Par.?
paṭvamlamadhurāḥ snigdhāḥ sṛṣṭaviṇmūtramārutāḥ / (38.1) Par.?
paṭoḥ kaṣāyas tasmāc ca madhuraḥ paramaṃ guruḥ // (38.2) Par.?
laghur amlaḥ kaṭus tasmāt tasmād api ca tiktakaḥ / (39.1) Par.?
saṃyogāḥ saptapañcāśat kalpanā tu triṣaṣṭidhā // (39.2) Par.?
rasānāṃ yaugikatvena yathāsthūlaṃ vibhajyate / (40.1) Par.?
ekaikahīnās tān pañcadaśa yānti rasā dvike // (40.2) Par.?
trike svādur daśāmlaḥ ṣaṭ trīn paṭus tikta ekakam / (41.1) Par.?
catuṣkeṣu daśa svāduś caturo 'mlaḥ paṭuḥ sakṛt // (41.2) Par.?
pañcakeṣv ekam evāmlo madhuraḥ pañca sevate / (42.1) Par.?
dravyam ekaṃ ṣaḍāsvādam asaṃyuktāś ca ṣaḍ rasāḥ // (42.2) Par.?
ṣaṭ pañcakā ṣaṭ ca pṛthag rasāḥ syuś caturdvikau pañcadaśaprakārau / (43.1) Par.?
bhedās trikā viṃśatir ekam eva dravyaṃ ṣaḍāsvādam iti triṣaṣṭiḥ // (43.2) Par.?
te rasānurasato rasabhedās tāratamyaparikalpanayā ca / (44.1) Par.?
sambhavanti gaṇanāṃ samatītā doṣabheṣajavaśād upayojyāḥ // (44.2) Par.?
Duration=0.25589203834534 secs.