Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): dharma

Show parallels  Show headlines
Use dependency labeler
Chapter id: 6127
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bhīṣma uvāca / (1.1) Par.?
atra karmāntavacanaṃ kīrtayanti purāvidaḥ / (1.2) Par.?
pratyakṣāveva dharmārthau kṣatriyasya vijānataḥ / (1.3) Par.?
tatra na vyavadhātavyaṃ parokṣā dharmayāpanā // (1.4) Par.?
adharmo dharma ityetad yathā vṛkapadaṃ tathā / (2.1) Par.?
dharmādharmaphale jātu na dadarśeha kaścana // (2.2) Par.?
bubhūṣed balavān eva sarvaṃ balavato vaśe / (3.1) Par.?
śriyaṃ balam amātyāṃśca balavān iha vindati // (3.2) Par.?
yo hyanāḍhyaḥ sa patitastad ucchiṣṭaṃ yad alpakam / (4.1) Par.?
bahvapathyaṃ balavati na kiṃcit trāyate bhayāt // (4.2) Par.?
ubhau satyādhikārau tau trāyete mahato bhayāt / (5.1) Par.?
ati dharmād balaṃ manye balād dharmaḥ pravartate // (5.2) Par.?
bale pratiṣṭhito dharmo dharaṇyām iva jaṅgamaḥ / (6.1) Par.?
dhūmo vāyor iva vaśaṃ balaṃ dharmo 'nuvartate // (6.2) Par.?
anīśvare balaṃ dharmo drumaṃ vallīva saṃśritā / (7.1) Par.?
vaśyo balavatāṃ dharmaḥ sukhaṃ bhogavatām iva / (7.2) Par.?
nāstyasādhyaṃ balavatāṃ sarvaṃ balavatāṃ śuci // (7.3) Par.?
durācāraḥ kṣīṇabalaḥ parimāṇaṃ niyacchati / (8.1) Par.?
atha tasmād udvijate sarvo loko vṛkād iva // (8.2) Par.?
apadhvasto hyavamato duḥkhaṃ jīvati jīvitam / (9.1) Par.?
jīvitaṃ yad avakṣiptaṃ yathaiva maraṇaṃ tathā // (9.2) Par.?
yad enam āhuḥ pāpena cāritreṇa vinikṣatam / (10.1) Par.?
sa bhṛśaṃ tapyate 'nena vākśalyena parikṣataḥ // (10.2) Par.?
atraitad āhur ācāryāḥ pāpasya parimokṣaṇe / (11.1) Par.?
trayīṃ vidyāṃ niṣeveta tathopāsīta sa dvijān // (11.2) Par.?
prasādayenmadhurayā vācāpyatha ca karmaṇā / (12.1) Par.?
mahāmanāścaiva bhaved vivahecca mahākule // (12.2) Par.?
ityasmīti vaded evaṃ pareṣāṃ kīrtayan guṇān / (13.1) Par.?
japed udakaśīlaḥ syāt peśalo nātijalpanaḥ // (13.2) Par.?
brahmakṣatraṃ sampraviśed bahu kṛtvā suduṣkaram / (14.1) Par.?
ucyamāno 'pi lokena bahu tat tad acintayan // (14.2) Par.?
apāpo hyevam ācāraḥ kṣipraṃ bahumato bhavet / (15.1) Par.?
sukhaṃ vittaṃ ca bhuñjīta vṛttenaitena gopayet / (15.2) Par.?
loke ca labhate pūjāṃ paratra ca mahat phalam // (15.3) Par.?
Duration=0.081929922103882 secs.