Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): dharma

Show parallels  Show headlines
Use dependency labeler
Chapter id: 6129
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bhīṣma uvāca / (1.1) Par.?
atra gāthā brahmagītāḥ kīrtayanti purāvidaḥ / (1.2) Par.?
yena mārgeṇa rājānaḥ kośaṃ saṃjanayanti ca // (1.3) Par.?
na dhanaṃ yajñaśīlānāṃ hāryaṃ devasvam eva tat / (2.1) Par.?
dasyūnāṃ niṣkriyāṇāṃ ca kṣatriyo hartum arhati // (2.2) Par.?
imāḥ prajāḥ kṣatriyāṇāṃ rakṣyāścādyāśca bhārata / (3.1) Par.?
dhanaṃ hi kṣatriyasyeha dvitīyasya na vidyate // (3.2) Par.?
tad asya syād balārthaṃ vā dhanaṃ yajñārtham eva vā / (4.1) Par.?
abhogyā hy oṣadhīśchittvā bhogyā eva pacantyuta // (4.2) Par.?
yo vai na devānna pitṝnna martyān haviṣārcati / (5.1) Par.?
ānantikāṃ tāṃ dhanitām āhur vedavido janāḥ // (5.2) Par.?
haret tad draviṇaṃ rājan dhārmikaḥ pṛthivīpatiḥ / (6.1) Par.?
na hi tat prīṇayel lokānna kośaṃ tadvidhaṃ nṛpaḥ // (6.2) Par.?
asādhubhyo nirādāya sādhubhyo yaḥ prayacchati / (7.1) Par.?
ātmānaṃ saṃkramaṃ kṛtvā manye dharmavid eva saḥ // (7.2) Par.?
audbhijjā jantavaḥ kecid yuktavāco yathā tathā / (8.1) Par.?
aniṣṭataḥ sambhavanti tathāyajñaḥ pratāyate // (8.2) Par.?
yathaiva daṃśamaśakaṃ yathā cāṇḍapipīlikam / (9.1) Par.?
saiva vṛttir ayajñeṣu tathā dharmo vidhīyate // (9.2) Par.?
yathā hyakasmād bhavati bhūmau pāṃsutṛṇolapam / (10.1) Par.?
tathaiveha bhaved dharmaḥ sūkṣmaḥ sūkṣmataro 'pi ca // (10.2) Par.?
Duration=0.084705114364624 secs.