Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 6269
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
śokād duḥkhācca mṛtyośca trasyanti prāṇinaḥ sadā / (1.2) Par.?
ubhayaṃ me yathā na syāt tanme brūhi pitāmaha // (1.3) Par.?
bhīṣma uvāca / (2.1) Par.?
atraivodāharantīmam itihāsaṃ purātanam / (2.2) Par.?
nāradasya ca saṃvādaṃ samaṅgasya ca bhārata // (2.3) Par.?
nārada uvāca / (3.1) Par.?
uraseva praṇamase bāhubhyāṃ tarasīva ca / (3.2) Par.?
samprahṛṣṭamanā nityaṃ viśoka iva lakṣyase // (3.3) Par.?
udvegaṃ neha te kiṃcit susūkṣmam api lakṣaye / (4.1) Par.?
nityatṛpta iva svastho bālavacca viceṣṭase // (4.2) Par.?
samaṅga uvāca / (5.1) Par.?
bhūtaṃ bhavyaṃ bhaviṣyacca sarvaṃ sattveṣu mānada / (5.2) Par.?
teṣāṃ tattvāni jānāmi tato na vimanā hyaham // (5.3) Par.?
upakramān ahaṃ veda punar eva phalodayān / (6.1) Par.?
loke phalāni citrāṇi tato na vimanā hyaham // (6.2) Par.?
agādhāścāpratiṣṭhāśca gatimantaśca nārada / (7.1) Par.?
andhā jaḍāśca jīvanti paśyāsmān api jīvataḥ // (7.2) Par.?
vihitenaiva jīvanti arogāṅgā divaukasaḥ / (8.1) Par.?
balavanto 'balāścaiva tadvad asmān sabhājaya // (8.2) Par.?
sahasriṇaśca jīvanti jīvanti śatinastathā / (9.1) Par.?
śākena cānye jīvanti paśyāsmān api jīvataḥ // (9.2) Par.?
yadā na śocemahi kiṃ nu na syād dharmeṇa vā nārada karmaṇā vā / (10.1) Par.?
kṛtāntavaśyāni yadā sukhāni duḥkhāni vā yanna vidharṣayanti // (10.2) Par.?
yasmai prajñāṃ kathayante manuṣyāḥ prajñāmūlo hīndriyāṇāṃ prasādaḥ / (11.1) Par.?
muhyanti śocanti yadendriyāṇi prajñālābho nāsti mūḍhendriyasya // (11.2) Par.?
mūḍhasya darpaḥ sa punar moha eva mūḍhasya nāyaṃ na paro 'sti lokaḥ / (12.1) Par.?
na hyeva duḥkhāni sadā bhavanti sukhasya vā nityaśo lābha eva // (12.2) Par.?
bhāvātmakaṃ samparivartamānaṃ na mādṛśaḥ saṃjvaraṃ jātu kuryāt / (13.1) Par.?
iṣṭān bhogānnānurudhyet sukhaṃ vā na cintayed duḥkham abhyāgataṃ vā // (13.2) Par.?
samāhito na spṛhayet pareṣāṃ nānāgataṃ nābhinandeta lābham / (14.1) Par.?
na cāpi hṛṣyed vipule 'rthalābhe tathārthanāśe ca na vai viṣīdet // (14.2) Par.?
na bāndhavā na ca vittaṃ na kaulī na ca śrutaṃ na ca mantrā na vīryam / (15.1) Par.?
duḥkhāt trātuṃ sarva evotsahante paratra śīle na tu yānti śāntim // (15.2) Par.?
nāsti buddhir ayuktasya nāyogād vidyate sukham / (16.1) Par.?
dhṛtiśca duḥkhatyāgaścāpyubhayaṃ naḥ sukhodayam // (16.2) Par.?
priyaṃ hi harṣajananaṃ harṣa utsekavardhanaḥ / (17.1) Par.?
utseko narakāyaiva tasmāt taṃ saṃtyajāmyaham // (17.2) Par.?
etāñ śokabhayotsekānmohanān sukhaduḥkhayoḥ / (18.1) Par.?
paśyāmi sākṣival loke dehasyāsya viceṣṭanāt // (18.2) Par.?
arthakāmau parityajya viśoko vigatajvaraḥ / (19.1) Par.?
tṛṣṇāmohau tu saṃtyajya carāmi pṛthivīm imām // (19.2) Par.?
na mṛtyuto na cādharmānna lobhānna kutaścana / (20.1) Par.?
pītāmṛtasyevātyantam iha cāmutra vā bhayam // (20.2) Par.?
etad brahman vijānāmi mahat kṛtvā tapo 'vyayam / (21.1) Par.?
tena nārada samprāpto na māṃ śokaḥ prabādhate // (21.2) Par.?
Duration=0.095124959945679 secs.