Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 8824
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
śrutaṃ priyam idaṃ kṛṣṇa yat tvam arhasi bhāṣitum / (1.2) Par.?
tanme 'mṛtarasaprakhyaṃ mano hlādayate vibho // (1.3) Par.?
bahūni kila yuddhāni vijayasya narādhipaiḥ / (2.1) Par.?
punar āsan hṛṣīkeśa tatra tatreti me śrutam // (2.2) Par.?
mannimittaṃ hi sa sadā pārthaḥ sukhavivarjitaḥ / (3.1) Par.?
atīva vijayo dhīmān iti me dūyate manaḥ // (3.2) Par.?
saṃcintayāmi vārṣṇeya sadā kuntīsutaṃ rahaḥ / (4.1) Par.?
kiṃ nu tasya śarīre 'sti sarvalakṣaṇapūjite / (4.2) Par.?
aniṣṭaṃ lakṣaṇaṃ kṛṣṇa yena duḥkhānyupāśnute // (4.3) Par.?
atīva duḥkhabhāgī sa satataṃ kuntinandanaḥ / (5.1) Par.?
na ca paśyāmi bībhatsor nindyaṃ gātreṣu kiṃcana / (5.2) Par.?
śrotavyaṃ cenmayaitad vai tanme vyākhyātum arhasi // (5.3) Par.?
ityuktaḥ sa hṛṣīkeśo dhyātvā sumahad antaram / (6.1) Par.?
rājānaṃ bhojarājanyavardhano viṣṇur abravīt // (6.2) Par.?
na hyasya nṛpate kiṃcid aniṣṭam upalakṣaye / (7.1) Par.?
ṛte puruṣasiṃhasya piṇḍike 'syātikāyataḥ // (7.2) Par.?
tābhyāṃ sa puruṣavyāghro nityam adhvasu yujyate / (8.1) Par.?
na hyanyad anupaśyāmi yenāsau duḥkhabhāg jayaḥ // (8.2) Par.?
ityuktaḥ sa kuruśreṣṭhastathyaṃ kṛṣṇena dhīmatā / (9.1) Par.?
provāca vṛṣṇiśārdūlam evam etad iti prabho // (9.2) Par.?
kṛṣṇā tu draupadī kṛṣṇaṃ tiryak sāsūyam aikṣata / (10.1) Par.?
pratijagrāha tasyāstaṃ praṇayaṃ cāpi keśihā / (10.2) Par.?
sakhyuḥ sakhā hṛṣīkeśaḥ sākṣād iva dhanaṃjayaḥ // (10.3) Par.?
tatra bhīmādayaste tu kuravo yādavāstathā / (11.1) Par.?
remuḥ śrutvā vicitrārthā dhanaṃjayakathā vibho // (11.2) Par.?
tathā kathayatām eva teṣām arjunasaṃkathāḥ / (12.1) Par.?
upāyād vacanānmartyo vijayasya mahātmanaḥ // (12.2) Par.?
so 'bhigamya kuruśreṣṭhaṃ namaskṛtya ca buddhimān / (13.1) Par.?
upāyātaṃ naravyāghram arjunaṃ pratyavedayat // (13.2) Par.?
tacchrutvā nṛpatistasya harṣabāṣpākulekṣaṇaḥ / (14.1) Par.?
priyākhyānanimittaṃ vai dadau bahu dhanaṃ tadā // (14.2) Par.?
tato dvitīye divase mahāñ śabdo vyavardhata / (15.1) Par.?
āyāti puruṣavyāghre pāṇḍavānāṃ dhuraṃdhare // (15.2) Par.?
tato reṇuḥ samudbhūto vibabhau tasya vājinaḥ / (16.1) Par.?
abhito vartamānasya yathoccaiḥśravasastathā // (16.2) Par.?
tatra harṣakalā vāco narāṇāṃ śuśruve 'rjunaḥ / (17.1) Par.?
diṣṭyāsi pārtha kuśalī dhanyo rājā yudhiṣṭhiraḥ // (17.2) Par.?
ko 'nyo hi pṛthivīṃ kṛtsnām avajitya sapārthivām / (18.1) Par.?
cārayitvā hayaśreṣṭham upāyāyād ṛte 'rjunam // (18.2) Par.?
ye vyatītā mahātmāno rājānaḥ sagarādayaḥ / (19.1) Par.?
teṣām apīdṛśaṃ karma na kiṃcid anuśuśruma // (19.2) Par.?
naitad anye kariṣyanti bhaviṣyāḥ pṛthivīkṣitaḥ / (20.1) Par.?
yat tvaṃ kurukulaśreṣṭha duṣkaraṃ kṛtavān iha // (20.2) Par.?
ityevaṃ vadatāṃ teṣāṃ nṝṇāṃ śrutisukhā giraḥ / (21.1) Par.?
śṛṇvan viveśa dharmātmā phalguno yajñasaṃstaram // (21.2) Par.?
tato rājā sahāmātyaḥ kṛṣṇaśca yadunandanaḥ / (22.1) Par.?
dhṛtarāṣṭraṃ puraskṛtya te taṃ pratyudyayustadā // (22.2) Par.?
so 'bhivādya pituḥ pādau dharmarājasya dhīmataḥ / (23.1) Par.?
bhīmādīṃścāpi sampūjya paryaṣvajata keśavam // (23.2) Par.?
taiḥ sametyārcitastān sa pratyarcya ca yathāvidhi / (24.1) Par.?
viśaśrāmātha dharmātmā tīraṃ labdhveva pāragaḥ // (24.2) Par.?
etasminn eva kāle tu sa rājā babhruvāhanaḥ / (25.1) Par.?
mātṛbhyāṃ sahito dhīmān kurūn abhyājagāma ha // (25.2) Par.?
sa sametya kurūn sarvān sarvaistair abhinanditaḥ / (26.1) Par.?
praviveśa pitāmahyāḥ kuntyā bhavanam uttamam // (26.2) Par.?
Duration=0.16165900230408 secs.