Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 8832
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
janamejaya uvāca / (1.1) Par.?
ko 'sau nakularūpeṇa śirasā kāñcanena vai / (1.2) Par.?
prāha mānuṣavad vācam etat pṛṣṭo vadasva me // (1.3) Par.?
vaiśaṃpāyana uvāca / (2.1) Par.?
etat pūrvaṃ na pṛṣṭo 'haṃ na cāsmābhiḥ prabhāṣitam / (2.2) Par.?
śrūyatāṃ nakulo yo 'sau yathā vāg asya mānuṣī // (2.3) Par.?
śrāddhaṃ saṃkalpayāmāsa jamadagniḥ purā kila / (3.1) Par.?
homadhenus tam āgāc ca svayaṃ cāpi dudoha tām // (3.2) Par.?
tat kṣīraṃ sthāpayāmāsa nave bhāṇḍe dṛḍhe śucau / (4.1) Par.?
tac ca krodhaḥ svarūpeṇa piṭharaṃ paryavartayat // (4.2) Par.?
jijñāsus tam ṛṣiśreṣṭhaṃ kiṃ kuryād vipriye kṛte / (5.1) Par.?
iti saṃcintya durmedhā dharṣayāmāsa tat payaḥ // (5.2) Par.?
tam ājñāya muniḥ krodhaṃ naivāsya cukupe tataḥ / (6.1) Par.?
sa tu krodhas tam āhedaṃ prāñjalir mūrtimān sthitaḥ // (6.2) Par.?
jito 'smīti bhṛguśreṣṭha bhṛgavo hy atiroṣaṇāḥ / (7.1) Par.?
loke mithyāpravādo 'yaṃ yat tvayāsmi parājitaḥ // (7.2) Par.?
so 'haṃ tvayi sthito hy adya kṣamāvati mahātmani / (8.1) Par.?
bibhemi tapasaḥ sādho prasādaṃ kuru me vibho // (8.2) Par.?
janamejaya uvāca / (9.1) Par.?
sākṣād dṛṣṭo 'si me krodha gaccha tvaṃ vigatajvaraḥ / (9.2) Par.?
na mamāpakṛtaṃ te 'dya na manyur vidyate mama // (9.3) Par.?
yān uddiśya tu saṃkalpaḥ payaso 'sya kṛto mayā / (10.1) Par.?
pitaras te mahābhāgās tebhyo budhyasva gamyatām // (10.2) Par.?
ity ukto jātasaṃtrāsaḥ sa tatrāntaradhīyata / (11.1) Par.?
pitṝṇām abhiṣaṅgāt tu nakulatvam upāgataḥ // (11.2) Par.?
sa tān prasādayāmāsa śāpasyānto bhaved iti / (12.1) Par.?
taiś cāpy ukto yadā dharmaṃ kṣepsyase mokṣyase tadā // (12.2) Par.?
taiś cokto yajñiyān deśān dharmāraṇyāni caiva ha / (13.1) Par.?
jugupsan paridhāvan sa yajñaṃ taṃ samupāsadat // (13.2) Par.?
dharmaputram athākṣipya saktuprasthena tena saḥ / (14.1) Par.?
muktaḥ śāpāt tataḥ krodho dharmo hy āsīd yudhiṣṭhiraḥ // (14.2) Par.?
evam etat tadā vṛttaṃ tasya yajñe mahātmanaḥ / (15.1) Par.?
paśyatāṃ cāpi nas tatra nakulo 'ntarhitas tadā // (15.2) Par.?
Duration=0.089138984680176 secs.