Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4311
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha dvandvamelanamabhidhāsyate / (1.1) Par.?
Motivation fr dvandvamelana
yāvan nāṅgāṅgatayā na milanti lohāni sarvasattveṣu / (1.2) Par.?
tāvatsarvāṅgaṃ na ca carati raso dvandvayogena // (1.3) Par.?
metals:: preparation for dv.~
mākṣīkarasakasasyakadaradānyatamena vāpitaṃ loham / (2.1) Par.?
saṃtyajati nibiḍabhāvaṃ satve saṃmilati sudhmātam // (2.2) Par.?
dvandvamelāpaka:: preparation
guḍapuraṭaṅkaṇalākṣāsarjarasair dhātakīsamāyuktaiḥ / (3.1) Par.?
strīstanyena tu piṣṭaiḥ rasāyane dvaṃdvitaṃ yojyam // (3.2) Par.?
dvandvamelāpaka
ūrṇāṭaṅkaṇagirijatukarṇākṣimalendragopakarkaṭakaiḥ / (4.1) Par.?
nārīpayasā piṣṭaiḥ sarve dvandveṣu hi milanti // (4.2) Par.?
dva.~ of rasavaikrānta and gold => bandhana of mercury
rasavaikrāntakamevaṃ milati dvandvānvitaṃ samaṃ hemnā / (5.1) Par.?
nirvyūḍhaṃ tatsatvaṃ tena raso bandhamupayāti // (5.2) Par.?
dvandvamelāpaka
śastaṃ sarvadvandve girijatulelītakendragopādyaiḥ / (6.1) Par.?
mahiṣīkarṇamalādyaiḥ syādbījaṃ ṭaṅkaṇālaviṣaiḥ // (6.2) Par.?
dvandvamelāpaka
madhusahitairapyetaistārābhraṃ milati tāpyakanakaṃ ca / (7.1) Par.?
eraṇḍatailaṭaṅkaṇakaṃkuṣṭhaśilendragopaistu // (7.2) Par.?
melāpana of mercury, gold, and abhra
sūtena śuddhakanakaṃ niṣpiṣya samābhrayojitaṃ kṛtvā / (8.1) Par.?
pādena tu pūrvoktadvandvānyatamakaṃ kalpyam // (8.2) Par.?
melāpana of gold and abhra
rasoparasasya hemno dviguṇaṃ śuddhamākṣikaṃ dattvā / (9.1) Par.?
svarasena kākamācyā rambhākandena mṛdnīyāt // (9.2) Par.?
kṛtamityetatpiṇḍaṃ hemābhraṃ milati vajramūṣāyām / (10.1) Par.?
melāpana of abhrasattva with diff. substances
raviśaśitīkṣṇairevaṃ milanti gaganādisatvāni // (10.2) Par.?
melāpana for saṅkarabījas
saṅkarabījānāmapi vidhānamityādi gaganasatvayogena / (11.1) Par.?
mākṣīkayogādanyaṃ yojyamavaśyaṃ tu sarvatra // (11.2) Par.?
kāntamukhaṃ sarveṣāṃ sattvānāṃ melakaṃ prathamam / (12.1) Par.?
pūrvoktakalkasahitaṃ mākṣīkamṛtanāgatālaśilam // (12.2) Par.?
iti paramahaṃsaparivrājakācāryaśrīmadgovindabhagavatpādaviracite rasahṛdayatantre dvandvādhikārātmako dvādaśo'vabodhaḥ // (13.1) Par.?
Duration=0.074586153030396 secs.