Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Alchemy

Show parallels  Show headlines
Use dependency labeler
Chapter id: 1787
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
rasasya pāradasya doṣās trayo vartante // (1) Par.?
kiṃviśiṣṭāḥ malaśikhiviṣābhidhānāḥ malaśca śikhī ca viṣaṃ ca tānyevābhidhānaṃ nāma yeṣāṃ te tathoktāḥ // (2) Par.?
punaḥ kiṃviśiṣṭāḥ naisargikāḥ nisarga utpattis tatsambandhinaḥ sahajā ityarthaḥ // (3) Par.?
viśeṣaścātra malādyāḥ pañcadoṣāḥ syur bhūjādyāḥ saptakañcukāḥ // (4) Par.?
kuṣṭānaṣṭau rasāntaḥsthā rase te 'nantadoṣadāḥ iti rasasaṃketakalikāyām // (5) Par.?
yadyapi rasendramaṅgale pañca malādayo naisargikā doṣāḥ kathitās tathāpyatra traya eva anye dve gurutvacapalatve naisargikadoṣarūpe kuto na staḥ tribhiḥ svedanamardanamūrchanātmakaiḥ saṃskārair anivṛtteḥ // (6) Par.?
naisargikagrahaṇād vaikārikāṇām api grahaṇaṃ syāt // (7) Par.?
atra naisargikā uktā vaikārikāḥ kuto noktāḥ vaikārikāṇāṃ bhāvābhāvāt // (8) Par.?
raso doṣatrayāvṛtaḥ prāśyamānaḥ kiṃ karoti malena maladoṣeṇa mūrchām indriyamohaṃ kurute śikhinā vahninā dāhaṃ viṣeṇa mṛtyuṃ maraṇaṃ ceti samuccaye // (9) Par.?
eṣāmapaharaṇaṃ kāryamiti bhāvaḥ // (10) Par.?
svarūpasya vināśena piṣṭitvāpādanaṃ hi yat / (11.1) Par.?
vidvadbhir jitasūto 'sau naṣṭapiṣṭaḥ sa ucyate // (11.2) Par.?
mardanoddiṣṭabhaiṣajyair naṣṭapiṣṭatvakārakam / (12.1) Par.?
tanmūrchanam iti proktaṃ doṣatrayavināśanam iti // (12.2) Par.?
yantram atra khalvam eva pūrvoktaṃ yat // (13) Par.?
tridoṣāpaharaṇaṃ mūrchanaṃ cāha gṛhakanyetyādi // (14) Par.?
gṛhakanyā gṛhakumārikā malaṃ prathamaṃ doṣaṃ harati // (15) Par.?
punastriphalā trayāṇāṃ phalānāṃ samāhāraḥ triphalā agniṃ dvitīyaṃ doṣaṃ harati samāhāro yathā ekā harītakī yojyā dvau ca yojyau vibhītakau / (16.1) Par.?
catvāryāmalakānyeva triphaleyaṃ prakīrtitā / (16.2) Par.?
iti // (16.3) Par.?
punaścitrako'gniḥ viṣaṃ tṛtīyaṃ doṣaṃ harati dūrīkarotītyarthaḥ // (17) Par.?
tasmāddhetor ebhis tribhir gṛhakanyātriphalācitrakair miśritair ekīkṛtai rasaṃ sapta vārānmūrchayet vidhivanmūrchanaṃ kuryāt // (18) Par.?
viśeṣaścātra / (19.1) Par.?
mūrchanaṃ rasarājasya kartavyaṃ vādibhiḥ sadā / (19.2) Par.?
viṣais triphalayā pūrvaṃ bṛhatyopaviṣastathā // (19.3) Par.?
karkoṭī kṣārakandābhyāṃ citreṇa gṛhakanyayā / (20.1) Par.?
ekenāpyatha saṃmardyo yāmamekaṃ tu pāradaḥ // (20.2) Par.?
kiṃnarayantram ādāya hy oṣadhyā lepayettalam / (21.1) Par.?
navatārayutaṃ sūtaṃ yantramadhyagataṃ nyaset // (21.2) Par.?
dadyād rasopari śarāvaṃ saṃdhilepaṃ dṛḍhaṃ mṛdā / (22.1) Par.?
lavaṇena ca sampūrya dvāraṃ saṃrudhya yatnataḥ // (22.2) Par.?
cuhlikopari saṃsthāpya dīptāgniṃ jvālayet sudhīḥ / (23.1) Par.?
yāmaikena taduttārya kartavyaḥ śītalo rasaḥ // (23.2) Par.?
yantrāduddhṛtya yatnena sūtamutthāpya mūrchitam / (24.1) Par.?
amūrchitas tadā deyaḥ kalāṃśaṃ mūrchite rasaḥ // (24.2) Par.?
sindhūtthaṭaṅkaṇābhyāṃ ca mardayen madhusaṃyutaṃ dolāyantre tataḥ svedyaḥ kṣārāmlalavaṇaiḥ saha / (25.1) Par.?
utthāpya mūrchayetpaścāt vāraṃvāraṃ raseśvaram / (25.2) Par.?
punarutthāpitaṃ kuryād ekaviṃśativārakam // (25.3) Par.?
iti rasasāre // (26) Par.?
Duration=0.092074155807495 secs.