Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Alchemy

Show parallels  Show headlines
Use dependency labeler
Chapter id: 1864
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
svarṇarūpyayoradhikāraviśeṣam āhādāv ityādi // (1) Par.?
tato'nantaraṃ hemnaḥ svarṇasya piṣṭīṃ khalve mṛditāṃ vakṣyamāṇena iti śeṣaḥ // (2) Par.?
tāṃ piṣṭīṃ rasaścarati // (3) Par.?
kiṃ kṛtvā piṣṭīṃ dadyāt ādau prathamataḥ sūteśvare gaganamabhrakaṃ dattvā // (4) Par.?
hemno'dhikāro darśitaḥ // (5) Par.?
hemakarmaṇi hemaiva tārakarmaṇi tārameva dadyāt // (6) Par.?
hemni viśeṣaḥ / (7.1) Par.?
svarṇaṃ pañcavidhaṃ proktaṃ prākṛtaṃ sahajāgnijam / (7.2) Par.?
etatsvarṇatrayaṃ caiva yojyaṃ ṣoḍaśavarṇakam // (7.3) Par.?
khanijaṃ rasavādotthaṃ supattrīkṛtaśodhitam / (8.1) Par.?
taccaturdaśavarṇāḍhyaṃ manujānāṃ rujāpaham // (8.2) Par.?
iti // (9) Par.?
tāre'pi viśeṣaḥ / (10.1) Par.?
kailāse sahajaṃ rūpyaṃ khanijaṃ kṛtrimaṃ tathā / (10.2) Par.?
vyutkrameṇa guṇaiḥ śreṣṭhaṃ nāgottīrṇe rase hitam // (10.3) Par.?
iti // (11) Par.?
tāramapi pūrvavarṇaṃ cāryam // (12) Par.?
Duration=0.048079967498779 secs.