Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5419
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
devakūṭe girau madhye mahākūṭe suśobhane / (1.2) Par.?
hemavaiḍūryamāṇikyanīlagomedakāntibhiḥ // (1.3) Par.?
tathānyairmaṇimukhyaiś ca nirmite nirmale śubhe / (2.1) Par.?
śākhāśatasahasrāḍhye sarvadrumavibhūṣite // (2.2) Par.?
campakāśokapuṃnāgavakulāsanamaṇḍite / (3.1) Par.?
pārijātakasampūrṇe nānāpakṣigaṇānvite // (3.2) Par.?
naikadhātuśataiścitre vicitrakusumākule / (4.1) Par.?
nitambapuṣpasālambe naikasattvagaṇānvite // (4.2) Par.?
vimalasvādupānīye naikaprasravaṇairyute / (5.1) Par.?
nirjharaiḥ kusumākīrṇairanekaiś ca vibhūṣite // (5.2) Par.?
puṣpoḍupavahābhiś ca sravantībhir alaṃkṛte / (6.1) Par.?
snigdhavarṇaṃ mahāmūlamanekaskandhapādapam // (6.2) Par.?
ramyaṃ hyaviralacchāyaṃ daśayojanamaṇḍalam / (7.1) Par.?
tatra bhūtavanaṃ nāma nānābhūtagaṇālayam // (7.2) Par.?
mahādevasya devasya śaṅkarasya mahātmanaḥ / (8.1) Par.?
dīptamāyatanaṃ tatra mahāmaṇivibhūṣitam // (8.2) Par.?
hemaprākārasaṃyuktaṃ maṇitoraṇamaṇḍitam / (9.1) Par.?
sphāṭikaiś ca vicitraiś ca gopuraiś ca samanvitam // (9.2) Par.?
siṃhāsanairmaṇimayaiḥ śubhāstaraṇasaṃyutaiḥ / (10.1) Par.?
kṣitāvitastataḥ samyak śarveṇādhiṣṭhitaiḥ śubhaiḥ // (10.2) Par.?
amlānamālānicitair nānāvarṇair gṛhottamaiḥ / (11.1) Par.?
maṇḍapaiḥ suvicitraistu sphāṭikastambhasaṃyutaiḥ // (11.2) Par.?
saṃyutaṃ sarvabhūtendrair brahmendropendrapūjitaiḥ / (12.1) Par.?
varāhagajasiṃharkṣaśārdūlakarabhānanaiḥ // (12.2) Par.?
gṛdhrolūkamukhaiścānyair mṛgoṣṭrājamukhairapi / (13.1) Par.?
pramathairvividhaiḥ sthūlairgirikūṭopamaiḥ śubhaiḥ // (13.2) Par.?
karālairharikeśaiś ca romaśaiś ca mahābhujaiḥ / (14.1) Par.?
nānāvarṇākṛtidharair nānāsaṃsthānasaṃsthitaiḥ // (14.2) Par.?
dīptāsyair dīptacaritair nandīśvaramukhaiḥ śubhaiḥ / (15.1) Par.?
brahmendraviṣṇusaṃkāśair aṇimādiguṇānvitaiḥ // (15.2) Par.?
aśūnyam amarair nityaṃ mahāpariṣadais tathā / (16.1) Par.?
tatra bhūtapaterdevāḥ pūjāṃ nityaṃ prayuñjate // (16.2) Par.?
jharjharaiḥ śaṅkhapaṭahairbherīḍiṇḍimagomukhaiḥ / (17.1) Par.?
lalitāvasitodgītair vṛttavalgitagarjitaiḥ // (17.2) Par.?
pūjito vai mahādevaḥ pramathaiḥ pramatheśvaraḥ / (18.1) Par.?
siddharṣidevagandharvair brahmaṇā ca mahātmanā // (18.2) Par.?
upendrapramukhaiścānyaiḥ pūjitastatra śaṃkaraḥ / (19.1) Par.?
vibhaktacāruśikharaṃ yatra tacchaṅkhavarcasam // (19.2) Par.?
Kailāsa
kailāso yakṣarājasya kuberasya mahātmanaḥ / (20.1) Par.?
nivāsaḥ koṭiyakṣāṇāṃ tathānyeṣāṃ mahātmanām // (20.2) Par.?
tatrāpi devadevasya bhavasyāyatanaṃ mahat / (21.1) Par.?
tasminnāyatane somaḥ sadāste sagaṇo haraḥ // (21.2) Par.?
yatra mandākinī nāma nalinī vipulodakā / (22.1) Par.?
suvarṇamaṇisopānā kuberaśikhare śubhe // (22.2) Par.?
jāṃbūnadamayaiḥ padmairgandhasparśaguṇānvitaiḥ / (23.1) Par.?
nīlavaiḍūryapatraiś ca gandhopetairmahotpalaiḥ // (23.2) Par.?
tathā kumudaṣaṇḍaiś ca mahāpadmair alaṃkṛtā / (24.1) Par.?
yakṣagandharvanārībhir apsarobhiś ca sevitā // (24.2) Par.?
devadānavagandharvairyakṣarākṣasakinnaraiḥ / (25.1) Par.?
upaspṛṣṭajalā puṇyā nadī mandākinī śubhā // (25.2) Par.?
tasyāścottarapārśve tu bhavasyāyatanaṃ śubham / (26.1) Par.?
vaiḍūryamaṇisampannaṃ tatrāste śaṅkaro 'vyayaḥ // (26.2) Par.?
dvijāḥ kanakanandāyāstīre vai prāci dakṣiṇe / (27.1) Par.?
vanaṃ dvijasahasrāḍhyaṃ mṛgapakṣisamākulam // (27.2) Par.?
tatrāpi sagaṇaḥ sāmbaḥ krīḍate'drisame gṛhe / (28.1) Par.?
nandāyāḥ paścime tīre kiṃcid vai dakṣiṇāśrite // (28.2) Par.?
puraṃ rudrapurī nāma nānāprāsādasaṃkulam / (29.1) Par.?
tatrāpi śatadhā kṛtvā hyātmānaṃ cāmbayā saha // (29.2) Par.?
krīḍate sagaṇaḥ sāmbas tacchivālayam ucyate / (30.1) Par.?
evaṃ śatasahasrāṇi śarvasyāyatanāni tu // (30.2) Par.?
pratidvīpe muniśreṣṭhāḥ parvateṣu vaneṣu ca / (31.1) Par.?
nadīnadataṭākānāṃ tīreṣvarṇavasaṃdhiṣu // (31.2) Par.?
iti śrīliṅgamahāpurāṇe pūrvabhāge ekapañcāśattamo 'dhyāyaḥ // (32.1) Par.?
Duration=0.10917687416077 secs.