Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4650
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīmārkaṇḍeya uvāca / (1.1) Par.?
tato gacchenmahīpāla vahnitīrthamanuttamam / (1.2) Par.?
yatra siddho mahātejāstapaḥ kṛtvā hutāśanaḥ // (1.3) Par.?
sarvabhakṣyaḥ kṛto yo 'sau daṇḍake muninā purā / (2.1) Par.?
narmadātaṭamāśritya pūto jāto hutāśanaḥ // (2.2) Par.?
tatra tīrthe tu yaḥ snātvā pūjayitvā maheśvaram / (3.1) Par.?
agnipraveśaṃ kurute sa gacchedagnisāmyatām // (3.2) Par.?
bhaktyā snātvā tu yastatra tarpayetpitṛdevatāḥ / (4.1) Par.?
agniṣṭomasya yajñasya phalamāpnotyasaṃśayam // (4.2) Par.?
tasyaivānantaraṃ rājankauberaṃ tīrthamuttamam / (5.1) Par.?
kubero yatra saṃsiddho yakṣāṇāmadhipaḥ purā // (5.2) Par.?
tatra tīrthe naraḥ snātvā samabhyarcya jagadgurum / (6.1) Par.?
umayā sahitaṃ bhaktyā sarvapāpaiḥ pramucyate // (6.2) Par.?
tatra tīrthe tu yaḥ snātvā dadyād viprāya kāṃcanam / (7.1) Par.?
nābhimātre jale tiṣṭhansa labhetārbudaṃ phalam // (7.2) Par.?
dadhiskande madhuskande nandīśe varuṇālaye / (8.1) Par.?
āgneye yatphalaṃ tāta snātvā tatphalamāpnuyāt // (8.2) Par.?
te vandyā mānuṣe loke dhanyāḥ pūrṇamanorathāḥ / (9.1) Par.?
yaistu dṛṣṭaṃ mahāpuṇyaṃ narmadātīrthapañcakam // (9.2) Par.?
te yānti bhāskare loke parame duḥkhanāśane / (10.1) Par.?
bhāskarādaiśvare loke caiśvarād anivartake // (10.2) Par.?
nīyate sa pare loke yāvad indrāścaturdaśa / (11.1) Par.?
tataḥ svargāccyuto martyo rājā bhavati dhārmikaḥ // (11.2) Par.?
sarvarogavinirmukto bhunakti sacarācaram / (12.1) Par.?
viṣṇuśca devatā yeṣāṃ narmadātīrthasevinām // (12.2) Par.?
akhaṇḍitapratāpāste jāyante nātra saṃśayaḥ / (13.1) Par.?
gaṅgā kanakhale puṇyā kurukṣetre sarasvatī // (13.2) Par.?
grāme vā yadi vāraṇye puṇyā sarvatra narmadā / (14.1) Par.?
revātīre vasennityaṃ revātoyaṃ sadā pibet // (14.2) Par.?
sa snātaḥ sarvatīrtheṣu somapānaṃ dine dine / (15.1) Par.?
gaṅgādyāḥ saritaḥ sarvāḥ samudrāśca sarāṃsi ca / (15.2) Par.?
kalpānte saṃkṣayaṃ yānti na mṛtā tena narmadā // (15.3) Par.?
iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe dadhiskandādipañcatīrthamāhātmyavarṇanaṃ nāma dvyaśītitamo 'dhyāyaḥ // (16.1) Par.?
Duration=0.1523449420929 secs.