Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4751
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīmārkaṇḍeya uvāca / (1.1) Par.?
ataḥ paraṃ mahārāja gacchet kedārasaṃjñakam / (1.2) Par.?
yatra gatvā mahārāja śrāddhaṃ kṛtvā pibejjalam / (1.3) Par.?
sampūjya devadeveśaṃ kedārotthaṃ phalaṃ labhet // (1.4) Par.?
yudhiṣṭhira uvāca / (2.1) Par.?
katham atra suraśreṣṭha kedārākhyaḥ sthitaḥ svayam / (2.2) Par.?
uttare narmadākūle etadvistarato vada // (2.3) Par.?
śrīmārkaṇḍeya uvāca / (3.1) Par.?
purā kṛtayugasyādau śaṅkaras tu maheśvaraḥ / (3.2) Par.?
bhṛguṇārādhitaḥ śaptaḥ śriyā ca bhṛgukacchake // (3.3) Par.?
apavitramidaṃ kṣetraṃ sarvavedavivarjitam / (4.1) Par.?
bhaviṣyati nṛpaśreṣṭha gatetyuktvā haripriyā // (4.2) Par.?
tapaścacāra vipulaṃ bhṛgurvarṣasahasrakam / (5.1) Par.?
vāyubhakṣo nirāhāraściraṃ dhamanisaṃtataḥ // (5.2) Par.?
tataḥ pratyakṣatāmāgāl liṅgībhūto maheśvaraḥ / (6.1) Par.?
prādurbhūtastu sahasā bhittvā pātālasaptakam // (6.2) Par.?
dadarśātha bhṛgurdevam autpalīṃ kelikāmiva / (7.1) Par.?
stutiṃ cakre sa devāya sthāṇave tryambaketi ca // (7.2) Par.?
evaṃ stutaḥ sa bhagavān provāca prahasanniva / (8.1) Par.?
punaḥ punarbhṛguṃ mattaḥ kiṃtu prārthayase mune // (8.2) Par.?
bhṛguruvāca / (9.1) Par.?
pañcakrośamidaṃ kṣetraṃ padmayā śāpitaṃ vibho / (9.2) Par.?
upavitram idaṃ kṣetraṃ sarvavedavivarjitam / (9.3) Par.?
bhaviṣyatīti ca procya gatā devī vidaṃ prati // (9.4) Par.?
punaḥ pavitratāṃ yāti yathedaṃ kṣetramuttamam / (10.1) Par.?
tathā kuru maheśāna prasanno yadi śaṅkara // (10.2) Par.?
īśvara uvāca / (11.1) Par.?
kedārākhyamidaṃ brahmaṃl liṅgamādyaṃ bhaviṣyati / (11.2) Par.?
kṛtvedamādiliṅgāni bhaviṣyanti daśaiva hi // (11.3) Par.?
ekādaśam adṛśyaṃ hi kṣetramadhye bhaviṣyati / (12.1) Par.?
pāvayiṣyati tatkṣetramekādaśaḥ svayaṃ vibhuḥ // (12.2) Par.?
tathā vai dvādaśādityā matprasādāttu mūrtitaḥ / (13.1) Par.?
vasiṣyanti bhṛgukṣetre rogaduḥkhanibarhaṇāḥ // (13.2) Par.?
durgāḥ hyaṣṭādaśa tathā kṣetrapālāstu ṣoḍaśa / (14.1) Par.?
bhṛgukṣetre bhaviṣyanti vīrabhadrāśca mātaraḥ // (14.2) Par.?
pavitrīkṛtam etaddhi nityaṃ kṣetraṃ bhaviṣyati / (15.1) Par.?
nāghamāse hyuṣaḥkāle snātvā māsaṃ jitendriyaḥ // (15.2) Par.?
yaḥ pūjayati kedāraṃ sa gacchecchivamandiram / (16.1) Par.?
tasmiṃstīrthe naraḥ snātvā pitṝnuddiśya bhārata / (16.2) Par.?
śrāddhaṃ dadāti vidhivat tasya prītāḥ pitāmahāḥ // (16.3) Par.?
iti te kathitaṃ samyakkedārākhyaṃ savistaram / (17.1) Par.?
sarvapāpaharaṃ puṇyaṃ sarvaduḥkhapraṇāśanam // (17.2) Par.?
iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe kedāreśvaratīrthamāhātmyavarṇanaṃ nāma tryaśītyuttaraśatatamo 'dhyāyaḥ // (18.1) Par.?
Duration=0.16281008720398 secs.