Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4781
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīmārkaṇḍeya uvāca / (1.1) Par.?
punar anyat pravakṣyāmi devasya caritaṃ mahat / (1.2) Par.?
śrutamātreṇa yenaiva sarvapāpaiḥ pramucyate // (1.3) Par.?
abālo bālarūpeṇa grāmaṇyair bālakaiḥ saha / (2.1) Par.?
āmalaiḥ krīḍate śambhustatte vakṣyāmi bhārata // (2.2) Par.?
sarvaistair āmalāḥ kṣiptā ye te devena pāṇḍava / (3.1) Par.?
ānītāstatkṣaṇādeva tataḥ paścāt kṣipeddharaḥ // (3.2) Par.?
yāvadgatvā diśo digbhya āgacchanti pṛthakpṛthak / (4.1) Par.?
tāvattamāmalaṃ bhūtaṃ paśyanti parameśvaram // (4.2) Par.?
tṛtīye caiva yatkarma devadevasya dhīmataḥ / (5.1) Par.?
sthānānāṃ paramaṃ sthānam āmaleśvaramuttamam // (5.2) Par.?
tena pūjitamātreṇa prāpyate paramaṃ padam // (6.1) Par.?
iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe āmaleśvaratīrthamāhātmyavarṇanaṃ nāma trayodaśottaradviśatatamo 'dhyāyaḥ // (7.1) Par.?
Duration=0.043712854385376 secs.