Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): for cattle, cows

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7375
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
indrāgnī vaḥ prasthāpayatām aśvināvabhirakṣatāṃ bṛhaspatir vo gopālaḥ pūṣā vaḥ punarudājatu / (1.1) Par.?
iti gāḥ pratiṣṭhamānā anumantrayate / (1.2) Par.?
pūṣā gā anvetu naḥ / (1.3) Par.?
iti ca // (1.4) Par.?
imā yā gāva āgamannayakṣmā bahusūvarīḥ / (2.1) Par.?
nadya iva sravantu samudra iva niṣiñcantu / (2.2) Par.?
iti gā āyatīḥ pratīkṣate // (2.3) Par.?
saṃsthā stha saṃsthā vo bhūyāsthācyutā stha mā mā cyoḍhvaṃ māhaṃ bhavatībhyaś cauṣīḥ / (3.1) Par.?
iti saṃsthitāḥ // (3.2) Par.?
ūrjā vaḥ paśyāmy ūrjā mā paśyata / (4.1) Par.?
iti goṣṭhagatāḥ / (4.2) Par.?
sahasrapoṣaṃ vaḥ puṣyāsam / (4.3) Par.?
iti ca // (4.4) Par.?
ato gavāṃ madhye 'gnim upasamādhāya vyāhṛtiparyantaṃ kṛtvā payasā juhoti / (5.1) Par.?
uddīpyasva jātavedo 'paghnannirṛtiṃ mama / (5.2) Par.?
paśūṃśca mahyam āvaha jīvanaṃ ca diśo diśa / (5.3) Par.?
svāhā / (5.4) Par.?
mā no hiṃsījjātavedo gāmaśvaṃ puruṣaṃ jagat / (5.5) Par.?
abibhrad agna āgahi śriyā mā paripātaya / (5.6) Par.?
svāhā / (5.7) Par.?
apām idaṃ nyayanam / (5.8) Par.?
namaste harase śociṣa iti ca // (5.9) Par.?
imaṃ me varuṇa / (6.1) Par.?
tattvā yāmi / (6.2) Par.?
tvaṃ no agne / (6.3) Par.?
sa tvaṃ no agne / (6.4) Par.?
tvamagne ayāsi / (6.5) Par.?
prajāpate / (6.6) Par.?
yad asya karmaṇo 'tyarīricam / (6.7) Par.?
iti cātraike jayābhyātānān rāṣṭrabhṛta ityupajuhvati yathā purastāt // (6.8) Par.?
Duration=0.072640895843506 secs.