Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Brideship and marriage, marriage, wedding

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7380
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dhruvaṃ tvā brahma veda dhruvo 'ham asmiṃl loke 'smiṃś ca janapade bhūyāsam / (1.1) Par.?
acyutaṃ tvā brahma veda māham asmāl lokād asmāc ca janapadāc cyoṣi dviṣan me bhrātṛvyo 'smāl lokād asmāc ca janapadāc cyavatām / (1.2) Par.?
aceṣṭaṃ tvā brahma veda māham asmāl lokād asmāc ca janapadāc ceṣṭiṣi dviṣan me bhrātṛvyo 'smāl lokād asmāc ca janapadāc ceṣṭatām / (1.3) Par.?
avyathamānaṃ tvā brahma veda māham asmāl lokād asmāc ca janapadād vyathiṣi dviṣan me bhrātṛvyo 'smāl lokād asmāc ca janapadād vyathatām / (1.4) Par.?
nabhyaṃ tvā sarvasya veda nabhyam aham asya janapadasya bhūyāsam / (1.5) Par.?
madhyaṃ tvā sarvasya veda madhyam aham asya janapadasya bhūyāsam / (1.6) Par.?
tantiṃ tvā sarvasya veda tantir aham asya janapadasya bhūyāsam / (1.7) Par.?
methīṃ tvā sarvasya veda methy aham asya janapadasya bhūyāsam / (1.8) Par.?
nābhiṃ tvā sarvasya veda nābhir aham asya janapadasya bhūyāsam / (1.9) Par.?
yathā nābhiḥ prāṇānāṃ viṣūvān evam ahaṃ viṣūvān / (1.10) Par.?
ekaśataṃ taṃ pāpmānamṛcchatu yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmo bhūyāṃsi mām ekaśatāt puṇyāny āgacchantu / (1.11) Par.?
iti // (1.12) Par.?
atra manojñena sambhāṣyāgāraṃ prāpyāthainām āgneyena sthālīpākena yājayati // (2.1) Par.?
patny avahanti // (3.1) Par.?
śrapayitvābhighāryodvāsyāgnaye hutvāgnaye sviṣṭakṛte juhoti // (4.1) Par.?
tena brāhmaṇaṃ vidyāvantaṃ pariveveṣṭi // (5.1) Par.?
yo 'syāpacito bhavati tasmā ṛṣabhaṃ dadāti // (6.1) Par.?
nityam ata ūrdhvaṃ parvasv āgneyena sthālīpākena yajate // (7.1) Par.?
nityaṃ sāyaṃ prātar vrīhibhir yavair vā hastenaite āhutī juhoti / (8.1) Par.?
agnaye svāhā / (8.2) Par.?
prajāpataye svāhā / (8.3) Par.?
iti // (8.4) Par.?
saurīṃ pūrvāṃ prātar eke samāmananti // (9.1) Par.?
trirātram akṣārālavaṇāśināv adhaḥśāyināv alaṃkurvāṇau brahmacāriṇau vasataḥ // (10.1) Par.?
caturthyām apararātre 'gnim upasamādhāya prāyaścittiparyantaṃ kṛtvā nava prāyaścittīr juhoti // (11.1) Par.?
Duration=0.038650035858154 secs.