Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4614
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
puṭānāṃ hi prāyo vanyacchagaṇasādhyatvāttadupasthitiḥ // (1) Par.?
kumbhapuṭa
atha kumbhapuṭaṃ granthāntaroktaṃ vakṣyāmi / (2.1) Par.?
mṛdghaṭe bahurandhrāṇi kṛtvāṅgulasamāni vai / (2.2) Par.?
catvāriṃśattatastasmiñśītamulmukacūrṇakam // (2.3) Par.?
ardham āpūrayitvā ca mukhe dadyāccharāvakam / (3.1) Par.?
karpaṭena mṛdā liptvā chāyāśuṣkaṃ ca kārayet // (3.2) Par.?
tasminnaṅgārakān kṣiptvā cullyāṃ vā ceṣṭikāsu ca / (4.1) Par.?
nidhāya tridinācchītaṃ gṛhītvauṣadhimāharet // (4.2) Par.?
etat kumbhapuṭaṃ jñeyaṃ kathitaṃ śāstradarśibhiḥ / (5.1) Par.?
iti // (5.2) Par.?
Duration=0.043560981750488 secs.