Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): upanayana, initiation

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14655
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha pariṣiñcaty adite 'numanyasveti dakṣiṇato 'numate 'numanyasveti paścāt sarasvate 'numanyasvety uttarato deva savitaḥ prasuveti samantam // (1) Par.?
evaṃ hutvā pariṣiñcati // (2) Par.?
kṛtavanmantrān namati // (3) Par.?
idhmaṃ tredhābhyajya sakṛd evādadhāty ayaṃ ta idhma ātmā jātavedas tena vardhasva cenddhi vardhaya cāsmān prajayā paśubhir brahmavarcasenānnādyena samedhaya svāheti // (4) Par.?
uttaraṃ paridhisaṃdhimanvavahṛtya darvīṃ dakṣiṇāprāñcam āsīnaḥ saṃtatam ṛjum āghāram āghārayati prajāpatiṃ manasā dhyāyan // (5) Par.?
na ca svāhākaroti // (6) Par.?
dakṣiṇaṃ paridhisaṃdhim anvavahṛtyendrāya svāheti prāñcam udañcaṃ saṃtatam ṛjum āghāram āghāryājyabhāgau juhoty agnaye medhapataye svāhety uttarārdhapūrvārdhe somāya medhapataye svāheti dakṣiṇārdhapūrvārdhe // (7) Par.?
tāv antareṇetarā āhutīr juhoti // (8) Par.?
sarvadarvihomāṇām eṣa kalpaḥ // (9) Par.?
mantrānte nityaḥ svāhākāraḥ // (10) Par.?
amantrāsv amuṣmai svāheti yathādevatam ādiṣṭadevate // (11) Par.?
athānādiṣṭadevate 'gnaye svāhā somāya svāhā prajāpataye svāhā viśvebhyo devebhyaḥ svāhāgnaye sviṣṭakṛte svāheti // (12) Par.?
vyāhṛtībhir juhotyekaikaśaḥ samastābhiśca // (13) Par.?
Duration=0.024870157241821 secs.