Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Brideship and marriage, marriage, wedding

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14724
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
aṣṭamyaḥ parvāṇi copavasati // (1.1) Par.?
āgneyena sthālīpākena parvasu yajate // (2.1) Par.?
vāgyata āsta ā nakṣatrāṇām udayāt // (3.1) Par.?
uditeṣu nakṣatreṣu vatsam anvārabhyotthāpayaty ud āyuṣā svāyuṣeti // (4.1) Par.?
athaināṃ dhruvam arundhatīm anyāni ca nakṣatrāṇyabhivīkṣayati namo brahmaṇe dhruvāyācyutāyāstviti etenānuvākena // (5.1) Par.?
dhruvam upatiṣṭhate / (6.1) Par.?
dhruvakṣitir dhruvayonir dhruvam asi dhruvata sthitam / (6.2) Par.?
tvaṃ nakṣatrāṇāṃ methyasi sa mā pāhi pṛtanyata iti // (6.3) Par.?
saptarṣayaḥ prathamāṃ kṛttikānām arundhatīṃ dhruvatāṃ ye ha ninyuḥ / (7.1) Par.?
ṣaṭ kṛttikā mukhyayogaṃ vahantīyam asmākaṃ bhrājatvaṣṭamīty arundhatīm // (7.2) Par.?
trirātram akṣāralavaṇāśināvadhaḥśāyinau brahmacāriṇau bhavataḥ // (8.1) Par.?
atha caturthyām apararātre 'ntarāgāre 'gnim upasamādhāya jayābhyātānān rāṣṭrabhṛta iti hutvaitā āhutīr juhoti / (9.1) Par.?
agne prāyaścitte tvaṃ devānāṃ prāyaścittir asi brāhmaṇas tvā nāthakāmaḥ prapadye / (9.2) Par.?
yāsyāṃ patighnī tanūḥ prajāghnī paśughnī lakṣmighnī jāraghnīmasyai tāṃ kṛṇomi svāhā / (9.3) Par.?
vāyo prāyaścitta āditya prāyaścitte prajāpate prāyaścitte tvaṃ devānāṃ prāyaścittirasi brāhmaṇastvā nāthakāmaḥ prapadye / (9.4) Par.?
yāsyai ninditā tanūs tām ito nāśayāmasi svāheti // (9.5) Par.?
Duration=0.028564929962158 secs.