Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): āgrahāyaṇī

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13942
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tata āgrahāyaṇyāṃ paurṇamāsyām evam evaitat karma kriyate // (1) Par.?
yad anyad dhānāprāśanāt pariṣecanād iti sarvaṃ tat kriyate // (2) Par.?
āgneyena sthālīpākena parvasu yajate // (3) Par.?
tasya purastāt sviṣṭakṛta etā āhutīr juhoti / (4.1) Par.?
iḍāyāḥ padaṃ ghṛtavaccarācaraṃ jātavedaḥ / (4.2) Par.?
havir idaṃ juṣasva / (4.3) Par.?
ye grāmyāḥ paśavo viśvarūpās teṣāṃ saptānām iha rantir astu / (4.4) Par.?
puṣṭyai svāhā / (4.5) Par.?
yāṃ devāḥ pratinandanti rātriṃ dhenumivāyatīm / (4.6) Par.?
saṃvatsarasya yā patnī sā no astu sumaṅgalī svāhā / (4.7) Par.?
paurṇamāsī pūrayantyāyātyaparāparam / (4.8) Par.?
ardhamāsānvibhajantī sā naḥ pūrṇābhirakṣatu svāhā / (4.9) Par.?
śivā paśubhyo dārebhyaḥ śivā naktaṃ śivā divā / (4.10) Par.?
saṃvatsaraṃ kalpayantī sā naḥ kāmadughā bhavatsvāhā / (4.11) Par.?
pūrṇā paścāttvamagne ayāsi prajāpate // (4.12) Par.?
iti tisrastataḥ sauviṣṭakṛtaṃ juhoti / (5.1) Par.?
agnaye sviṣṭakṛte svāheti // (5.2) Par.?
atha hemantapratyavarohaṇam // (6) Par.?
yatra pratyavarokṣyanbhavati tadupatiṣṭhate / (7.1) Par.?
prati kṣatre pratitiṣṭhāmi rāṣṭre pratyaśveṣu pratitiṣṭhāmi goṣu / (7.2) Par.?
prati prajāyāṃ pratitiṣṭhāmi bhavye / (7.3) Par.?
syonā pṛthivi no bhavānṛkṣarā niveśanī / (7.4) Par.?
yacchā naḥ śarma saprathā iti // (7.5) Par.?
Duration=0.058521032333374 secs.