Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): penance, prāyaścitta, prāyaścitta

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15832
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha gṛhyaprāyaścittāni // (1) Par.?
yāni smaryante tāni vakṣyāmaḥ // (2) Par.?
śeṣāṇi vaitānikāni syuḥ // (3) Par.?
homadevatāyāḥ samāmnānāt phalaśruteś ca // (4) Par.?
yā evāgnihotre devatās tā aupāsane ya evāhitāgner dharmaḥ sa eva dharmo ya evāhitāgner lokaḥ sa evaupāsanikasyeti śāṭyāyanibrāhmaṇaṃ bhavati // (5) Par.?
tatra ye puroḍāśāsta iha caravaḥ // (6) Par.?
payodadhipṛṣadājyānām ājyavat saṃskāraḥ // (7) Par.?
na dadhno 'dhiśrayaṇam // (8) Par.?
pratyasane pariṣecanam adbhiḥ // (9) Par.?
raudrarākṣasanairṛtapaitṛkachedanabhedanakhanananirasanāvaghrāṇātmābhimarśanāni ca kṛtvāpa upaspṛśet // (10) Par.?
sarvatra skanne bhinne kṣāme dagdhe viparyāse 'ntarite ca dve mindāhutī juhoti yan ma ātmano mindābhūt punar agniś cakṣur adād iti dvābhyām // (11) Par.?
atha skanne saṃ tvā siñcāmīti skannam abhimantryonnambhaya pṛthivīm ity apo 'bhyavahṛtya bhūr ity upasthāyāskān dyauḥ pṛthivīm ity āhutiṃ juhoti // (12) Par.?
athājyaṃ ced devāñ janam agan yajña iti cānumantraṇaṃ kiṃcic ca dadyāt // (13) Par.?
bhinne bhūmir bhūmim agād iti bhinnam abhimantryonnambhaya pṛthivīm ity apo 'bhyavahṛtya trayastriṃśat tantava ity etayā juhuyāt // (14) Par.?
agnau prakṣepaṇaṃ dārumaye // (15) Par.?
atha kṣāme nirṛtyai tveti vidagdham abhimantrya tvaṃ parācī tvam avācī tvaṃ rakṣāṃsi gaccheti dakṣiṇāparam uttarāparaṃ vā diśaṃ taṃ prati nirasyati // (16) Par.?
agnī rakṣāṃsi sedhatīti tisra ājyāhutīr juhuyāt // (17) Par.?
Duration=0.066134929656982 secs.