Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): bali

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15843
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha baliharaṇam // (1.1) Par.?
sāyaṃ prātar yad aśanīyasya kriyetaupāsane pacave vā homaḥ // (2.1) Par.?
etāvad eva nānā // (3.1) Par.?
kṣāralavaṇāvarānnasaṃsṛṣṭasya tu homaṃ paricakṣate // (4.1) Par.?
kāmam itareṣv āyataneṣu // (5.1) Par.?
atha yady etad eva syād uttarato bhasmamiśrān aṅgārān nirūhya teṣu juhuyāt // (6.1) Par.?
sarveṣv āyataneṣu pāṇinā parisamūhyobhayataḥ pariṣekaṃ nidadhyāt // (7.1) Par.?
deśābhyāse mantrābhyāsaḥ kāmaṃ samānasthāneṣu // (8.1) Par.?
avagrāhaśo hastena homaḥ agnaye svāhā somāya svāhā dhruvāya svāhā dhruvāya bhūmāya svāhā dhruvakṣitaye svāhā acyutakṣitaye svāhā īśānāya svāhā jayantāya svāhā dharmarucaye svāhā dhanvantaraye svāhā vidyāyai svāhā ambikāyai svāhā haraye svāhā gaṇebhyaḥ svāhā gaṇapatibhyaḥ svāhā pariṣadbhyaḥ svāhā viśvebhyo devebhyaḥ svāhā sādhyebhyo devebhyaḥ svāhā sarvebhyo devebhyaḥ svāhā sarvābhyo devatābhyaḥ svāhā bhūḥ svāhā bhuvaḥ svāhā suvaḥ svāhā bhūrbhuvaḥ suvaḥ svāhā // (9.1) Par.?
agnaye sviṣṭakṛte svāhā ity uttarārdhapūrvārdhe // (10.1) Par.?
apareṇāgniṃ dharmāya svāhā adharmāya svāhā iti // (11.1) Par.?
agreṇāgniṃ kadruvai nākamātre svāhā sarpebhyaḥ svāhā iti // (12.1) Par.?
abbhriṇyāvakāśe acalāyai devyai svāhā vāstupālyai sagaṇāyai svāhā iti // (13.1) Par.?
abbhriṇadeśe adbhyaḥ svāhā varuṇāya svāhā iti // (14.1) Par.?
sthālyāṃ prajāpataye svāhā parameṣṭhine svāhā iti // (15.1) Par.?
devatāvakāśe ṛṣabhāya svāhā rudrāya svāhā rudrāṇyai svāhā iti // (16.1) Par.?
madhye 'gārasya oṣadhivanaspatibhyaḥ svāhā rakṣodevajanebhyaḥ svāhā iti // (17.1) Par.?
ucchirasi kāmāya svāhā bhagāya svāhā śriyai svāhā viṣṇave svāhā iti // (18.1) Par.?
sthūṇādeśe gṛhāya svāhā gṛharājāya svāhā iti // (19.1) Par.?
dhanadhānyākāśe dhanadhānyābhyāṃ svāhā vaiśravaṇāya svāhā iti // (20.1) Par.?
goṣṭhe vā palvale vā śriyai svāhā puṣṭyai svāhā iti // (21.1) Par.?
ulūkhalamusalāvakāśe ulūkhalamusalābhyāṃ svāhā iti // (22.1) Par.?
dṛṣadupalāvakāśe dṛṣadupalābhyāṃ svāhā iti // (23.1) Par.?
samūhanyavakāśe samūhanyai devyai svāhā iti // (24.1) Par.?
uttarapūrvadeśe 'gārasya gṛhyābhyaḥ svāhā avasānebhyaḥ svāhā avasānapatibhyaḥ svāhā sarpadevajanebhyaḥ svāhā sarvabhūtebhyaḥ svāhā iti // (25.1) Par.?
dvāramadhye antarikṣāya svāhā avāntarikṣāya svāhā iti // (26.1) Par.?
pārśvayoḥ dhātre svāhā vidhātre svāhā iti // (27.1) Par.?
upapārśvayoḥ bhūtyai svāhā prabhūtyai svāhā iti // (28.1) Par.?
saṃvaraṇadeśe yad ejati jagati yac ca ceṣṭati nāmno bhāgo 'yaṃ nāmne svāhā iti // (29.1) Par.?
athopaniṣkramya jyeṣṭhāvakāśe jyeṣṭhābhyāṃ svāhā karaskarāvakāśe karaskarābhyāṃ svāhā iti // (30.1) Par.?
anasi vā rathe vā śriyai svāhā viṣṇave svāhā iti // (31.1) Par.?
goṣṭhe rudrāya svāhā paśubhyaḥ svāhā paśupataye svāhā iti // (32.1) Par.?
vāstumadhye vāstoṣpataye svāhā pṛthivyai svāhā antarikṣāya svāhā dive svāhā sūryāya svāhā candramase svāhā nakṣatrebhyaḥ svāhā adbhyaḥ svāhā oṣadhībhyaḥ svāhā vanaspatibhyaḥ svāhā carācarebhyaḥ svāhā pariplavebhyaḥ svāhā sarīsṛpebhyaḥ svāhā deśebhyaḥ svāhā kālebhyaḥ svāhā lokebhyaḥ svāhā devebhyaḥ svāhā ṛṣibhyaḥ svāhā vasubhyaḥ svāhā rudrebhyaḥ svāhā ādityebhyaḥ svāhā indrāya svāhā bṛhaspataye svāhā prajāpataye svāhā brahmaṇe svāhā iti // (33.1) Par.?
atha dakṣiṇataḥ prācīnāvītī pitṛbhyaḥ svadhā namaḥ svāhā pitāmahebhyaḥ svadhā namaḥ svāhā prapitāmahebhyaḥ svadhā namaḥ svāhā iti // (34.1) Par.?
athāpa upaspṛśyottarato yajñopavītī namo rudrāya bhagavate svāhā iti // (35.1) Par.?
atha dikṣu prācyai diśe svāhā dakṣiṇāyai diśe svāhā pratīcyai diśe svāhā udīcyai diśe svāhā ūrdhvāyai diśe svāhā adharāyai diśe svāhā iti // (36.1) Par.?
athāvāntaradikṣu yamāya svāhā nirṛtyai svāhā rakṣobhyaḥ svāhā īśānāya svāhā iti // (37.1) Par.?
athākāśa utkṣipati / (38.1) Par.?
ye bhūtāḥ pracaranti divā balim icchanto vitudasya preṣyāḥ / (38.2) Par.?
tebhyo baliṃ puṣṭikāmo harāmi mayi puṣṭiṃ puṣṭipatir dadhātu svāhā iti divā // (38.3) Par.?
ye bhūtāḥ pracaranti naktaṃ balim icchanto vitudasya preṣyāḥ / (39.1) Par.?
tebhyo baliṃ puṣṭikāmo harāmi mayi puṣṭiṃ puṣṭipatir dadhātu svāhā iti naktam // (39.2) Par.?
saṃkṣālanaṃ prāgudīcyāṃ diśi ninayati namo rudrāya bhaumāya svāhā iti // (40.1) Par.?
Duration=0.067601919174194 secs.