UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 5553
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
atha gṛhāśramiṇas trividho 'rtho bhavati // (1.1)
Par.?
śuklaḥ śabalo 'sitaśca // (2.1)
Par.?
śuklenārthena yad aurdhvadehikaṃ karoti tenāsya devatvam āsādayati // (3.1)
Par.?
yacchabalena tan mānuṣyam // (4.1)
Par.?
yat kṛṣṇena tat tiryaktvam // (5.1)
Par.?
svavṛttyupārjitaṃ sarveṣāṃ śuklam // (6.1)
Par.?
anantaravṛttyupāttaṃ śabalam // (7.1)
Par.?
ekāntaritavṛttyupāttaṃ ca kṛṣṇam // (8.1) Par.?
kramāgataṃ prītidāyaṃ prāptaṃ ca saha bhāryayā / (9.1)
Par.?
aviśeṣeṇa sarveṣāṃ dhanaṃ śuklam udāhṛtam // (9.2)
Par.?
utkocaśulkasamprāptam avikreyasya vikrayaiḥ / (10.1)
Par.?
kṛtopakārād āptaṃ ca śabalaṃ samudāhṛtam // (10.2)
Par.?
pārśvikadyūtacauryāptapratirūpakasāhasaiḥ / (11.1)
Par.?
vyājenopārjitaṃ yacca tat kṛṣṇaṃ samudāhṛtam // (11.2)
Par.?
yathāvidhena dravyeṇa yat kiṃcit kurute naraḥ / (12.1)
Par.?
tathāvidham avāpnoti sa phalaṃ pretya ceha ca // (12.2)
Par.?
Duration=0.02827000617981 secs.