Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Dharmaśāstra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 5553
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha gṛhāśramiṇas trividho 'rtho bhavati // (1.1) Par.?
śuklaḥ śabalo 'sitaśca // (2.1) Par.?
śuklenārthena yad aurdhvadehikaṃ karoti tenāsya devatvam āsādayati // (3.1) Par.?
yacchabalena tan mānuṣyam // (4.1) Par.?
yat kṛṣṇena tat tiryaktvam // (5.1) Par.?
svavṛttyupārjitaṃ sarveṣāṃ śuklam // (6.1) Par.?
anantaravṛttyupāttaṃ śabalam // (7.1) Par.?
ekāntaritavṛttyupāttaṃ ca kṛṣṇam // (8.1) Par.?
kramāgataṃ prītidāyaṃ prāptaṃ ca saha bhāryayā / (9.1) Par.?
aviśeṣeṇa sarveṣāṃ dhanaṃ śuklam udāhṛtam // (9.2) Par.?
utkocaśulkasamprāptam avikreyasya vikrayaiḥ / (10.1) Par.?
kṛtopakārād āptaṃ ca śabalaṃ samudāhṛtam // (10.2) Par.?
pārśvikadyūtacauryāptapratirūpakasāhasaiḥ / (11.1) Par.?
vyājenopārjitaṃ yacca tat kṛṣṇaṃ samudāhṛtam // (11.2) Par.?
yathāvidhena dravyeṇa yat kiṃcit kurute naraḥ / (12.1) Par.?
tathāvidham avāpnoti sa phalaṃ pretya ceha ca // (12.2) Par.?
Duration=0.02827000617981 secs.