Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Dharmaśāstra, Ordeal

Show parallels  Show headlines
Use dependency labeler
Chapter id: 5355
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāgniḥ // (1.1) Par.?
ṣoḍaśāṅgulaṃ tāvadantaraṃ maṇḍalasaptakaṃ kuryāt // (2.1) Par.?
tataḥ prāṅmukhasya prasāritabhujadvayasya saptāśvatthapatrāṇi karayor dadyāt // (3.1) Par.?
tāni ca karadvayasahitāni sūtreṇa veṣṭayet // (4.1) Par.?
tatas tatrāgnivarṇaṃ lohapiṇḍaṃ pañcāśatpalikaṃ samaṃ nyaset // (5.1) Par.?
tam ādāya nātidrutaṃ nātivilambitaṃ maṇḍaleṣu pādanyāsaṃ kurvan vrajet // (6.1) Par.?
tataḥ saptamaṃ maṇḍalam atītya bhūmau lohapiṇḍaṃ jahyāt // (7.1) Par.?
yo hastayoḥ kvacid dagdhas tam aśuddhaṃ vinirdiśet / (8.1) Par.?
na dagdhaḥ sarvathā yas tu sa viśuddho bhaven naraḥ // (8.2) Par.?
bhayād vā pātayed yas tu dagdho vā na vibhāvyate / (9.1) Par.?
punas taṃ hārayellohaṃ samayasyāviśodhanāt // (9.2) Par.?
karau vimṛditavrīhes tasyādāveva lakṣayet / (10.1) Par.?
abhimantryāsya karayor lohapiṇḍaṃ tato nyaset // (10.2) Par.?
tvam agne sarvabhūtānām antaś carasi sākṣivat / (11.1) Par.?
tvam evāgne vijānīṣe na vidur yāni mānavāḥ // (11.2) Par.?
vyavahārābhiśasto 'yaṃ mānuṣaḥ śuddhim icchati / (12.1) Par.?
tad enaṃ saṃśayād asmād dharmatas trātum arhasi // (12.2) Par.?
Duration=0.03150200843811 secs.