Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Dharmaśāstra, death rites, funeral rites, aurdhvadehika, pitṛmedha

Show parallels  Show headlines
Use dependency labeler
Chapter id: 5377
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāśaucavyapagame susnātaḥ suprakṣālitapāṇipādaḥ svācāntas tvevaṃvidhān eva brāhmaṇān yathāśakti udaṅmukhān gandhamālyavastrālaṃkārādibhiḥ pūjitān bhojayet // (1.1) Par.?
ekavanmantrān ūhed ekoddiṣṭe // (2.1) Par.?
ucchiṣṭasaṃnidhāvekam eva tannāmagotrābhyāṃ piṇḍaṃ nirvapet // (3.1) Par.?
bhuktavatsu brāhmaṇeṣu dakṣiṇayābhipūjiteṣu pretanāmagotrābhyāṃ dattākṣayyodakaḥ caturaṅgulapṛthvīḥ tāvadantarāḥ tāvadadhaḥkhātāḥ vitastyāyatāḥ tisraḥ karṣūḥ kuryāt // (4.1) Par.?
karṣūsamīpe cāgnitrayam upasamādhāya paristīrya tatraikaikasmin āhutitrayaṃ juhuyāt // (5.1) Par.?
somāya pitṛmate svadhā namaḥ // (6.1) Par.?
agnaye kavyavāhanāya svadhā namaḥ // (7.1) Par.?
yamāyāṅgirase svadhā namaḥ // (8.1) Par.?
sthānatraye ca prāgvat piṇḍanirvapaṇaṃ kuryāt // (9.1) Par.?
annadadhighṛtamadhumāṃsaiḥ karṣūtrayaṃ pūrayitvā etat ta iti japet // (10.1) Par.?
evaṃ mṛtāhe pratimāsaṃ kuryāt // (11.1) Par.?
saṃvatsarānte pretāya tatpitre tatpitāmahāya tatprapitāmahāya ca brāhmaṇān devapūrvān bhojayet // (12.1) Par.?
atrāgnaukaraṇam āvāhanaṃ pādyaṃ ca kuryāt // (13.1) Par.?
saṃsṛjatu tvā pṛthivī samānī ca iti ca pretapādyapātre pitṛpādyapātratraye yojayet // (14.1) Par.?
ucchiṣṭasaṃnidhau piṇḍacatuṣṭayaṃ kuryāt // (15.1) Par.?
brāhmaṇāṃś ca svācāntān dattadakṣiṇāṃś cānuvrajya visarjayet // (16.1) Par.?
tataḥ pretapiṇḍaṃ pādyapātrodakavat piṇḍatraye nidadhyāt // (17.1) Par.?
karṣūtrayasaṃnikarṣe 'pyevam eva // (18.1) Par.?
sapiṇḍīkaraṇaṃ māsikārthavat dvādaśāhaṃ śrāddhaṃ kṛtvā trayodaśe 'hni vā kuryāt // (19.1) Par.?
mantravarjaṃ hi śūdrāṇāṃ dvādaśe 'hni // (20.1) Par.?
saṃvatsarābhyantare yadyadhimāso bhavet tadā māsikārthe dinam ekaṃ vardhayet // (21.1) Par.?
sapiṇḍīkaraṇaṃ strīṇāṃ kāryam evaṃ tathā bhavet / (22.1) Par.?
yāvajjīvaṃ tathā kuryācchrāddhaṃ tu prativatsaram // (22.2) Par.?
arvāk sapiṇḍīkaraṇaṃ yasya saṃvatsarāt kṛtaṃ / (23.1) Par.?
tasyāpyannaṃ sodakumbhaṃ dadyād varṣaṃ dvijanmane // (23.2) Par.?
Duration=0.046757221221924 secs.