Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Dharmaśāstra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7428
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha vṛṣotsargaḥ // (1.1) Par.?
kārttikyām āśvayujyāṃ vā // (2.1) Par.?
tatrādāv eva vṛṣabhaṃ parīkṣeta // (3.1) Par.?
jīvadvatsāyāḥ payasvinyāḥ putram // (4.1) Par.?
sarvalakṣaṇopetam // (5.1) Par.?
nīlam // (6.1) Par.?
lohitaṃ vā mukhapucchapādaśṛṅgaśuklam // (7.1) Par.?
yūthasyācchādakam // (8.1) Par.?
tato gavāṃ madhye susamiddham agniṃ paristīrya pauṣṇaṃ caruṃ payasā śrapayitvā pūṣā gā anvetu na iha ratir iti ca hutvā vṛṣam ayaskāras tv aṅkayet // (9.1) Par.?
ekasmin pārśve cakreṇāparasmin pārśve śūlena // (10.1) Par.?
aṅkitaṃ ca hiraṇyavarṇeti catasṛbhiḥ śaṃ no devīr iti ca snāpayet // (11.1) Par.?
snātam alaṃkṛtaṃ snātālaṃkṛtābhiścatasṛbhir vatsatarībhiḥ sārdham ānīya rudrān puruṣasūktaṃ kūśmāṇḍīśca japet // (12.1) Par.?
pitā vatsānām iti vṛṣabhasya dakṣiṇe karṇe paṭhet // (13.1) Par.?
imaṃ ca // (14.1) Par.?
vṛṣo hi bhagavān dharmaścatuṣpādaḥ prakīrtitaḥ / (15.1) Par.?
vṛṇomi tam ahaṃ bhaktyā sa me rakṣatu sarvataḥ // (15.2) Par.?
etaṃ yuvānaṃ patiṃ vo dadāmyanena krīḍantīścarata priyeṇa / (16.1) Par.?
mā hāsmahi prajayā mā tanūbhir mā radhāma dviṣate soma rājan // (16.2) Par.?
vṛṣaṃ vatsatarīyuktam aiśānyāṃ kārayed diśi / (17.1) Par.?
hotur vastrayugaṃ dadyāt suvarṇaṃ kāṃsyam eva ca // (17.2) Par.?
ayaskārasya dātavyaṃ vetanaṃ manasepsitam / (18.1) Par.?
bhojanaṃ bahusarpiṣkaṃ brāhmaṇāṃścātra bhojayet // (18.2) Par.?
utsṛṣṭo vṛṣabho yasmin pibatyatha jalāśaye / (19.1) Par.?
jalāśayaṃ tat sakalaṃ pitṝṃs tasyopatiṣṭhati // (19.2) Par.?
śṛṅgeṇollikhate bhūmiṃ yatra kvacana darpitaḥ / (20.1) Par.?
pitṝṇām annapānaṃ tat prabhūtam upatiṣṭhati // (20.2) Par.?
Duration=0.038036108016968 secs.