Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5501
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ṣaḍkarman
ṣaṭkarmāṇi pūrvoktāni yajanādīni sandhyādīni ca // (1) Par.?
taiḥ sahito vipraḥ śuśrūṣakaiḥ śūdraiḥ kṛṣiṃ kārayet // (2) Par.?
na ca yājanādīnāṃ jīvanahetutvāt kim anayā kṛṣyā iti vācyam // (3) Par.?
kalau jīvanaparyāptatayā yājanādīnāṃ durlabhatvāt // (4) Par.?
yat tu manunoktam / (5.1) Par.?
vaiśyavṛttyāpi jīvaṃstu brāhmaṇaḥ kṣatriyo'pi vā / (5.2) Par.?
hiṃsāprāyāṃ parādhīnāṃ kṛṣiṃ yatnena varjayet // (5.3) Par.?
kṛṣiṃ sādhviti manyante sā vṛttiḥ sadvigarhitā / (6.1) Par.?
bhūmiṃ bhūmiśayāṃścaiva hanti kāṣṭham ayomukham // (6.2) Par.?
iti // (7) Par.?
tat svayaṃkṛtābhiprāyam // (8) Par.?
anyathā manoḥ svavacanavirodhāt // (9) Par.?
yataḥ tenaiva kṛṣirabhyupagatā / (10.1) Par.?
ubhābhyām apy ajīvaṃs tu kathaṃ syāditi cedbhavet / (10.2) Par.?
kṛṣigorakṣam āsthāya jīvedvaiśyasya jīvikām // (10.3) Par.?
iti // (11) Par.?
nanu kūrmapurāṇe svayaṃkṛtā kṛṣirabhyupagatā / (12.1) Par.?
svayaṃ vā karṣaṇaṃ kuryādvāṇijyaṃ vā kusīdakam / (12.2) Par.?
kaṣṭā pāpīyasī vṛttiḥ kusīdaṃ tadvivarjayet // (12.3) Par.?
iti // (13) Par.?
tanna // (14) Par.?
asya vacanasya kusīdanindāparatvāt // (15) Par.?
ata eva nāradaḥ / (16.1) Par.?
āpatsv api ca kaṣṭāsu brāhmaṇasya na vārddhuṣam // (16.2) Par.?
iti // (17) Par.?
nanu bṛhaspatiḥ svayaṃkartṛkāṃ kṛṣim aṅgīcakāra / (18.1) Par.?
kusīdakṛṣivāṇijyaṃ prakurvītāsvayaṃkṛtam / (18.2) Par.?
āpatkāle svayaṃ kurvannainasā yujyate dvijaḥ // (18.3) Par.?
iti // (19) Par.?
bāḍham // (20) Par.?
kārayitumapyaśaktasya tatkartṛtvam // (21) Par.?
āpatkāle iti viśeṣitatvāt // (22) Par.?
nanu kārayitṛtvam apyāpadviṣayam eva // (23) Par.?
kṛṣervaiśyadharmatvāt viprasya yājanādīnāmeva mukhyajīvanahetutvāt // (24) Par.?
evaṃ tarhyāpattāratamyena vyavasthāstu // (25) Par.?
alpāpadi kārayitṛtvaṃ atyantāpadi kartṛtvamiti // (26) Par.?
athavā yugabhedena vyavasthāpyatām // (27) Par.?
yugāntareṣu kārayitṛtvamāpaddharmaḥ kalau mukhyadharmaḥ // (28) Par.?
prādhānyenopakramya pratipādanāt // (29) Par.?
tatra kṛṣau halasya ekasya balīvardasaṃkhyāniyamam āha hārītaḥ / (30.1) Par.?
aṣṭāgavaṃ dharmyahalaṃ ṣaḍgavaṃ jīvitārthinām / (30.2) Par.?
caturgavaṃ nṛśaṃsānāṃ dvigavaṃ brahmaghātinām // (30.3) Par.?
iti // (31) Par.?
tatrāntyau pakṣau heyau itarāvapi krameṇa mukhyānukalpau draṣṭavyau // (32) Par.?
kṛṣau varjyān balīvardānāha // (33.1) Par.?
Duration=0.19229793548584 secs.