Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 791
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
deho'pi parārtha eva ācaitanyāt pṛthivyādivaditi tasyāpy ānyārthyaṃ pārārthyaṃ sutarāmupapadyate // (1) Par.?
tataśca dehasya kṣityādīnāṃ ca parārthatvātpara ātmaivātra yuktyupapannaḥ // (2) Par.?
nanu dehādanyatra yadi caitanyaṃ syāt syādetadevam // (3) Par.?
pṛthvyādicaturbhūtavikārake prāṇādikāraṇībhūte garbhādau saṃvidudbhavaḥ kiṇvādidravyavikāre bhavaśaktyutpattivat // (4) Par.?
tathāhi kṛśo'haṃ sthūlo'hamiti śarīra evāhaṃpratyayo dṛṣṭaḥ na ca tadvyatirikta ātmā upalabhyate dehe'styātmā ityasya aśve viṣāṇamityādivat pratyakṣanirākṛtatvāt // (5) Par.?
atha parārthāścakṣurādayaḥ saṃghātatvāt śayanādyaṅgavadityādinā karaṇādīnāṃ kartṛprayojyatvādinā vā anumānenātmā prasādhyate na tadyuktaṃ tasyātmāpalāpinaścārvākān pratyasiddheḥ // (6) Par.?
nahy eṣāṃ pratyakṣād anyatkiṃcit pramāṇaṃ siddhāv api vā anumīyamānasyātmano devadattādivatparatvaṃ prasajyate // (7) Par.?
yatkila svayaṃ prakāśate sa evātmā tatprakāśyastu para iti viviktatayā ātmaparabhāvasya prakāśamānasyaiva saṃkaro'navasthānaṃ ca syāt // (8) Par.?
taduktam / (9.1) Par.?
ātmā yadi bhavenmeyastasya mātā bhavetparaḥ / (9.2) Par.?
para ātmā tadānīṃ syātsa paro yastu mīyate // (9.3) Par.?
iti // (10) Par.?
tathā / (11.1) Par.?
prakāśate saṃvidekā tadanyattu prakāśyate / (11.2) Par.?
prakāśyaṃ ca bhavetkarma tac ca kartrā vinā katham // (11.3) Par.?
iti // (12) Par.?
tasmān nānumānena dehavyatirikta ātmā upalabhyate apitu caitanyaviśiṣṭaḥ kāya eva vastusann ityāśaṅkayāha // (13) Par.?
Duration=0.040255069732666 secs.