Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 815
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sa cātmā nāvyāpakaḥ nāpi kṣaṇikaḥ deśakālābhyām anavacchinnatvāt // (1) Par.?
tadāhuḥ / (2.1) Par.?
anavacchinnasadbhāvaṃ vastu yad deśakālataḥ / (2.2) Par.?
tan nityaṃ vibhu cecchantītyātmano vibhunityate // (2.3) Par.?
iti // (3) Par.?
na cāsāv ekaḥ / (4.1) Par.?
eko vaśī sarvabhūtāntarātmā / (4.2) Par.?
iti pratipannānāṃ brahmavidām iva janmamaraṇakaraṇādipratiniyamadarśanasya puruṣabahutvajñāpakasyāpahnotum aśakyatvāt // (4.3) Par.?
na ca naiyāyikavaiśeṣikāṇāmiva jaḍaḥ // (5) Par.?
nāpi sāṃkhyānāmivākartā // (6) Par.?
na ca keṣāṃcidivāgantunā citā yuktaḥ // (7) Par.?
kutaḥ ityāha pāśānte śivatāśruteḥ pāśānāmavidyādīnām ante tatpratibandhakatvavyapagame yato 'syātmanaḥ śivatvavyaktiḥ śrūyate // (8) Par.?
tathā coktam / (9.1) Par.?
athātmamalamāyākhyakarmabandhavimuktaye / (9.2) Par.?
vyaktaye ca śivatvasya śivāj jñānaṃ pravartate // (9.3) Par.?
iti // (10) Par.?
na ca tacchivatvam avyāpakatvādidharmayuktaṃ jñatvakartṛtvarahitaṃ vā // (11) Par.?
nityaṃ kālānavacchedād vaitatyān na pradeśagam // (12) Par.?
ityādinā pratyuta tadvilakṣaṇatvasyopapāditatvāt // (13) Par.?
na ca vyāpakatvanityatvāder muktāv evodayāt saṃsāryavasthāyām abhāva iti mantavyam asadutpattyasambhavasyopapādayiṣyamāṇatvād iti // (14) Par.?
Duration=0.053747892379761 secs.