Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): utthāna

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12644
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
daśarātre cotthānaṃ // (1) Par.?
mātāpitarau śiraḥsnātāv ahatavāsasau // (2) Par.?
kumāraś ca // (3) Par.?
tasminn eva sūtikāgnau sthālīpākaṃ śrapayitvā // (4) Par.?
janmatithiṃ hutvā trīṇi ca bhāni sadaivatāni // (5) Par.?
tanmadhye juhuyād yasmin jātaḥ syāt pūrvaṃ tu daivataṃ sarvatra // (6) Par.?
āyuṣ ṭe adya gīrbhir ayam agnir vareṇyaḥ āyur no dehi jīvase āyurdā agne haviṣā vṛdhāno ghṛtapratīko ghṛtayonir edhi ghṛtaṃ pītvā madhu cāru gavyaṃ piteva putram iha rakṣatād imam iti tvaṃ soma mahe bhagam iti daśamī sthālīpākasya // (7) Par.?
nāmadheyaṃ prakāśaṃ kṛtvā // (8) Par.?
brāhmaṇān svasti vācya // (9) Par.?
evam eva māsi māsi janmatithiṃ hutvā // (10) Par.?
ūrdhvaṃ saṃvatsarād gṛhye 'gnau juhoti // (11) Par.?
Duration=0.017344951629639 secs.