Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 7287
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
The settiṅg up of revenue by the administration
samāhartā durgaṃ rāṣṭraṃ khaniṃ setuṃ vanaṃ vrajaṃ vaṇikpathaṃ cāvekṣeta // (1.1) Par.?
śulkaṃ daṇḍaḥ pautavaṃ nāgariko lakṣaṇādhyakṣo mudrādhyakṣaḥ surā sūnā sūtraṃ tailaṃ ghṛtaṃ kṣāraḥ sauvarṇikaḥ paṇyasaṃsthā veśyā dyūtaṃ vāstukaṃ kāruśilpigaṇo devatādhyakṣo dvārabāhirikādeyaṃ ca durgam // (2.1) Par.?
sītā bhāgo baliḥ karo vaṇik nadīpālastaro nāvaḥ pattanaṃ vivicitaṃ vartanī rajjuścorarajjuśca rāṣṭram // (3.1) Par.?
suvarṇarajatavajramaṇimuktāpravālaśaṅkhalohalavaṇabhūmiprastararasadhātavaḥ khaniḥ // (4.1) Par.?
puṣpaphalavāṭaṣaṇḍakedāramūlavāpāḥ setuḥ // (5.1) Par.?
paśumṛgadravyahastivanaparigraho vanam // (6.1) Par.?
gomahiṣam ajāvikaṃ kharoṣṭram aśvāśvataraṃ ca vrajaḥ // (7.1) Par.?
sthalapatho vāripathaśca vaṇikpathaḥ // (8.1) Par.?
ityāyaśarīram // (9.1) Par.?
mūlyaṃ bhāgo vyājī parighaḥ kᄆptaṃ rūpikam atyayaścāyamukham // (10.1) Par.?
devapitṛpūjādānārtham svastivācanam antaḥpuram mahānasam dūtaprāvartimam koṣṭhāgāram āyudhāgāram paṇyagṛham kupyagṛham karmānto viṣṭiḥ pattyaśvarathadvipaparigraho gomaṇḍalam paśumṛgapakṣivyālavāṭāḥ kāṣṭhatṛṇavāṭāśceti vyayaśarīram // (11.1) Par.?
rājavarṣaṃ māsaḥ pakṣo divasaśca vyuṣṭam varṣāhemantagrīṣmāṇāṃ tṛtīyasaptamā divasonāḥ pakṣāḥ śeṣāḥ pūrṇāḥ pṛthagadhimāsakaḥ iti kālaḥ // (12.1) Par.?
karaṇīyaṃ siddhaṃ śeṣam āyavyayau nīvī ca // (13.1) Par.?
saṃsthānaṃ pracāraḥ śarīrāvasthāpanam ādānaṃ sarvasamudayapiṇḍaḥ saṃjātaṃ etat karaṇīyam // (14.1) Par.?
kośārpitaṃ rājahāraḥ puravyayaśca praviṣṭaṃ paramasaṃvatsarānuvṛttaṃ śāsanamuktaṃ mukhājñaptaṃ cāpātanīyaṃ etat siddham // (15.1) Par.?
siddhikarmayogaḥ daṇḍaśeṣam āharaṇīyaṃ balātkṛtapratiṣṭabdham avamṛṣṭaṃ ca praśodhyaṃ etaccheṣam asāram alpasāraṃ ca // (16.1) Par.?
vartamānaḥ paryuṣito 'nyajātaścāyaḥ // (17.1) Par.?
divasānuvṛtto vartamānaḥ // (18.1) Par.?
paramasāṃvatsarikaḥ parapracārasaṃkrānto vā paryuṣitaḥ // (19.1) Par.?
naṣṭaprasmṛtam āyuktadaṇḍaḥ pārśvaṃ pārihīṇikam aupāyanikaṃ ḍamaragatakasvam aputrakaṃ nidhiścānyajātaḥ // (20.1) Par.?
vikṣepavyādhitāntarārambhaśeṣaṃ ca vyayapratyāyaḥ // (21.1) Par.?
vikriye paṇyānām arghavṛddhir upajā mānonmānaviśeṣo vyājī krayasaṃgharṣe vārdhavṛddhiḥ ityāyaḥ // (22.1) Par.?
nityo nityotpādiko lābho lābhotpādika iti vyayaḥ // (23.1) Par.?
divasānuvṛtto nityaḥ // (24.1) Par.?
pakṣamāsasaṃvatsaralābho lābhaḥ // (25.1) Par.?
tayor utpanno nityotpādiko lābhotpādika iti vyayaḥ // (26.1) Par.?
saṃjātād āyavyayaviśuddhā nīvī prāptā cānuvṛttā ca // (27.1) Par.?
evaṃ kuryāt samudayaṃ vṛddhiṃ cāyasya darśayet / (28.1) Par.?
hrāsaṃ vyayasya ca prājñaḥ sādhayecca viparyayam // (28.2) Par.?
Duration=0.060436010360718 secs.