UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 5900
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
yad uktaṃ vyaktāvyaktajñavijñānān mokṣaḥ prāpyata iti // (1)
Par.?
tatra vyaktād anantaram avyaktaṃ pañcabhiḥ kāraṇair adhigatam // (2)
Par.?
avyaktavat puruṣo 'pi sūkṣmastasyādhunānumitāstitvaṃ pratikriyate 'sti puruṣaḥ // (3)
Par.?
saṃghātaparārthatvāt // (5)
Par.?
yo 'yaṃ mahadādisaṃghātaḥ sa puruṣārthaḥ // (6)
Par.?
ityanumīyate 'cetanatvāt paryaṅkavad yathā paryaṅkaḥ pratyekaṃ gātrotpalakapādapīṭhatūlīpracchādanapaṭopadhānasaṃghātaḥ parārtho na hi svārthaḥ // (7)
Par.?
paryaṅkasya na hi kiṃcid api gātrotpalādyavayavānāṃ parasparaṃ kṛtyam asti // (8)
Par.?
ato 'vagamyate // (9)
Par.?
asti puruṣo yaḥ paryaṅke śete yasyārthaṃ paryaṅkaḥ // (10)
Par.?
tat parārtham idaṃ śarīraṃ pañcānāṃ mahābhūtānāṃ saṃghāto vartate // (11) Par.?
asti puruṣo yasyedaṃ bhogyaṃ śarīraṃ bhogyamahadādisaṃghātarūpaṃ samutpannam iti // (12)
Par.?
itaścātmāsti triguṇādiviparyayāt // (13)
Par.?
yad uktaṃ pūrvasyām āryāyāṃ triguṇam aviveki viṣaya ityādi tasmād viparyayāt // (14)
Par.?
yenoktaṃ tadviparītastathā ca pumān // (15)
Par.?
adhiṣṭhānāt // (16)
Par.?
yatheha laṅghanaplavanadhāvanasamarthair aśvair yukto rathaḥ sārathinādhiṣṭhitaḥ pravartate // (17)
Par.?
tathātmādhiṣṭhānāccharīram iti // (18)
Par.?
tathā coktaṃ ṣaṣṭitantre puruṣādhiṣṭhitaṃ pradhānaṃ pravartate // (19)
Par.?
ato 'styātmā bhoktṛtvāt // (20)
Par.?
yathā madhurāmlalavaṇakaṭutiktakaṣāyaṣaḍrasopabṛṃhitasya saṃyuktasyānnasya sādhyata evaṃ mahadādiliṅgasya bhoktṛtvābhāvād asti sa ātmā yasyedaṃ bhogyaṃ śarīram iti // (21)
Par.?
itaśca kaivalyārthaṃ pravṛtteś ca // (22)
Par.?
kevalasya bhāvaḥ kaivalyam // (23)
Par.?
tannimittaṃ yā ca pravṛttistasyāḥ svakaivalyārthaṃ pravṛtteḥ sakāśād anumīyate 'styātmeti yataḥ sarvo vidvān avidvāṃśca saṃsārakṣayam icchati // (24)
Par.?
evam ebhir hetubhir astyātmā śarīrād vyatiriktaḥ // (25)
Par.?
atha sa kim ekaḥ sarvaśarīre 'dhiṣṭhātā maṇirasanātmakasūtravad āhosvid bahava ātmānaḥ pratiśarīram adhiṣṭhātāra ityatrocyate // (26)
Par.?
Duration=0.55326795578003 secs.