Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 8721
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
asya somya mahato vṛkṣasya yo mūle 'bhyāhanyāj jīvan sraved yo madhye 'bhyāhanyāj jīvan sraved yo 'gre 'bhyāhanyāj jīvan sravet / (1.1) Par.?
sa eṣa jīvenātmanānuprabhūtaḥ pepīyamāno modamānas tiṣṭhati // (1.2) Par.?
asya yad ekāṃ śākhāṃ jīvo jahāty atha sā śuṣyati / (2.1) Par.?
dvitīyāṃ jahāty atha sā śuṣyati / (2.2) Par.?
tṛtīyāṃ jahāty atha sā śuṣyati / (2.3) Par.?
sarvaṃ jahāti sarvaḥ śuṣyati // (2.4) Par.?
evam eva khalu somya viddhīti ha uvāca / (3.1) Par.?
jīvāpetaṃ vāva kiledaṃ mriyate na jīvo mriyata iti / (3.2) Par.?
sa ya eṣo 'ṇimaitad ātmyam idaṃ sarvam / (3.3) Par.?
tat satyam / (3.4) Par.?
sa ātmā / (3.5) Par.?
tat tvam asi śvetaketo iti / (3.6) Par.?
bhūya eva mā bhagavān vijñāpayatv iti / (3.7) Par.?
tathā somyeti hovāca // (3.8) Par.?
Duration=0.020985126495361 secs.